पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 (सू) (सू) श्नीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभायभूषिते 1 देवानां पत्नीरग्निं गृहपतिमिति ॥ १ ॥ ४९ ॥ ५६३॥ दक्षिणतस्त्वष्टारमुत्तरतो वा मध्येऽग्निं गृह- पतिम् ।। २ ।। ५० ।। ५६४ ।। [सोमादियागदेशनियमः] [खं (भा) 'सोमस्य दक्षिणत उत्तरतो वा त्वष्टा । तयोर्मध्ये गृहपतिः केचिदग्मेर्दक्षिणतस्त्वष्टा मध्ये गृहपतिरिति विकल्पः ॥ [आश्रुतादिस्वरनियमः बह्वृचपक्षश्च] ९, सू २ न क्रुष्टेन पत्नीसँयाजानामाश्रुतप्रत्याश्रुतीदीनि । 'बढचाना- मूर्ध्वं च शयुवाकादिति वचनात् ॥ - [भाष्यदर्शितदेशनियमविवरणम् पक्षान्तरं] (बू) सोमस्य दक्षि – त्वष्टा – दक्षिणतस्त्वष्टारमुत्तरतो वेत्युत्तरार्ध एव सोमस्य दक्षिणत उत्तरतो वा त्वष्टा || तयोर्मध्ये गृहपतिः— सौम्यत्वाष्ट्र्योर्मध्ये ॥ केचिदग्ने — विकल्पः - उत्तरार्धेन विकल्प इति वर्णयन्ति ॥ [स्वरनियमे मानम् ] न क्रुष्टेन - दीनीति – क्रुष्टेन शेष इति स्विष्टकृत्प्रभृति क्रुष्टविधानेऽपि शयुवाकादूर्ध्वं मन्द्र स्वरः प्राप्तः अस्माद्भाष्यलिङ्गात् आश्रावणादीनामपि तद्देशस्वर एव 'युक्त इति ॥ [बहुपक्षसिद्धार्थः] बढ़चाना वचनात् – घ्यानादेर्मन्द्रस्य च विकल्प. 1 एतानप्येव याज्यानुवाक्या प्रैषरुत्तरार्धे यजतीत्यर्थ (रु) एव यजति (रु) 3 दक्षिणतस्सोमस्य-क घ 6 न कुष्टेन- क घ. 4 अयं ग्रन्थ सबह्वृचाना-क घ. 6 स्वरप्राप्ते - क 2 उत्तरार्ध मुद्रिते न दृश्यते 7 युक्त - ख. ग