पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

270 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, स् १० 'आज्येन सोमत्वष्टाराविष्टा जाघन्या पत्नी- स्संयाजयन्त्याज्यस्य वा यथागृहीतेन ॥ १० ॥ ॥ ४६ ॥ ५६० ॥ [चतुरवत्तनियमः] (भा) [ यागदेवतानिर्देशः पक्षान्तरं च] (भा) 2 भक्षस्य च पशोर्देवपत्नीनामेव यागः | केचित्पशुवदिडावर्जम् । आज्यस्य वा यथागृहतिनेति ॥ 3 जाघन्या एव चतुरवत्तम् ॥ [चतुरवत्तनियमहेतुः] (वृ) जाघन्या एव चतुरवत्तम् – उपस्तरणाभिधारणविधानाभावात् प्रधानविकारत्वाभावाच्च ॥ [देवमात्रदेवताकत्वे हेतुः] 4 -

  1. नान्यस्य | आज्येन सोमत्वष्टाराविष्टव

भक्षस्य च-याग:- जाघन्या पत्नीस्सयाजयन्तीति सोमत्वष्ट्रोरुपार विधानात् पत्नीसंयाज- शब्दस्य ' लक्षितार्थपरिग्रहे देवपत्नीना चतुर्णामपि प्रसङ्गात् द्वयोरुपरि श्रयमाणस्य मुख्यार्थत्वमेवेति । अतोऽग्निर्गृहपतिराज्येनैव ।। [पक्षान्तराशय:] - केचित्पशुवदिडावर्जमिति – जाघन्या पत्नीस्संयाजयन्तीति विधानेऽपि पशौ परयोहोंमयोः जाधनीविधानादत्रापि तथेति सोम- 6 1 यज्ञियस्य पशोर्जाघन्या पुच्छेन लौकिकेन देवाना पत्नीस्सयाजयन्ति । आज्यस्यैव वा (यथा गृहीतन) यथा यस्य ग्रहणमुक्तम् । तथा चतुरवत्तेन पञ्चावत्तेन वेत्यर्थ (रु). 2 भक्ष्यपशो-क भक्षस्य भक्ष्यस्य च (मु रा) 3 पूर्णे वाऽपूर्णे वा-ख ग 4 आर्याणा भक्षस्य पशोर्जाघन्या देवपत्नीनामेव याग नान्यस्य -ख. ग 5 स्य चालक्षितार्थ (मु रा ) 6 परयोमियो जाघन्यतया पत्नीस्संयाजयन्तीति विधानेऽपि पशौ परयो जाघनीदर्शनात् - ख ग होमयो. (मु रा) 7 अपरयोमियो पशावपरयो