पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २, सू ८] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम पटलः 243 [प्रकृतपर्वपदार्थः] (भा) सन्धिः—पर्व ॥ १७४ ॥ । (ख) अपरमङ् पूर्वमेतद्वा विपरीतम् ॥ ४ ॥ १६ ॥ ॥ ४७५ ।। ( ख) उपस्पृष्टोदकाय पुरस्तात्प्रत्यङ्ङगसीन इढाया होतुर्हस्तेऽवान्तरेडामवद्यति ॥५।। १७॥ ४७६ ॥ (ख) अध्वर्युः प्रथममवदानमवद्यति स्वयं होतोचर मेतद्वा विपरीतम् ॥ ६ ॥ १८॥ ४७७ ।। [सूत्रे स्वयंशब्दस्वारस्यम्] (भा) स्वय होतेति वचनात् न मैत्रावरुणस्यावान्तरेडा ।। ४७७ ।। (यू) &लेपादुपस्तरणाभिघारणे भवतः ॥७॥ । १९॥ । ॥ ४७८॥ (सू) द्विरभिघारयेत्पञ्चवात्तिनः । उपहूयमाना- मन्वारभेतेऽध्वर्युर्यजमानश्च । दैव्या अध्वर्यव उपहूता इत्यभिज्ञायोपहूतः पशुमानसानत्य (३) णत आसीनः न दक्षिणेनातिक्रमण परिहरण च होत्रेऽप्रदाय प्राचीमिडामपोह्य दक्षिणेन होतुरासीनोऽध्वर्यु पर्वाञ्जनादि करोति । [पर्वविशेषः] सन्धिः—पर्व–प्रदेशिन्या पर्वाचनादि पक्षद्वयेऽपि । [स्खयंशब्दस्वारस्थोपपादनम्] स्वयंहोतेति-~न्तरेडा– होतेत्येतावति वक्तव्ये स्वयवचनात् होतृकार्यापन्नस्यापि मैत्रावरुणस्य नावान्तरेडा ॥ 1 इटैकदेशमवदधाति (रु) 2 मादधाति–क ४ लोपा १- क इडागता- ज्यलेपात् (रु). * हूत इत्यनन्तरस्सूत्रभाग ख. पुस्तके न दृश्यते 16*