पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

184 (सू) (भा) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते समावनन्तर्गर्भी दर्भों विधृती कुरुते ॥ ११॥ १७ ।। ३४२ ।। - समौ करोति — छिनात्त । नास्ति ययोर्गर्भस्तावनन्तर्गर्भो ॥ 1 विशो यन्त्रे स्थ इत्यन्तर्वेधुदगग्रे निघाय वसूना५ रुद्राणामादित्याना सदसि सीदेति तयोः प्रस्तरमत्यादधाति ।। १२ ।। १८ ।। ३४३ ॥ 2 अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्य: ।। १३ ।। १९ ।। ३४४ ॥ 3 बर्हिर्मूलेम्य: पुरस्तादतिशयेन हृतानि ॥ [खं ९, सू ४ 6 'जुहूरसि घृताचीत्येतैः " प्रतिमन्त्रमनूचीरस स्पृष्टाः सुचः प्रस्तरे सादयति ॥ १४ ॥ २० ॥ ॥ ३४५ ॥ नवमीखण्डिका ॥ [छिनत्तीतिविवरणोपपत्तिः] (वृ) समौ करोति — छिनत्ति – कुरत इति वचनात् छेदनेन समीकरण विभृत्योः ॥ ३१० ॥ [अभिहृततरपदार्थविवरणम्] (सू) अभिहृततराणीति- बर्हिर्मूलेभ्यो 'यस्मिन् सादयति तस्य ’लेभ्यः परस्तादतिशयेन हृतान्यभिहृततराणि । तरपूशब्दश्रव- जात् ॥ ३१२ ॥ 1 विशो यन्त्रे स्थ इति निधानमन्त्र न करणे, सादयति विशो यन्त्रे स्थ इति कल्पान्तरेषु व्यक्तदर्शनात् (रु) 2 आहवनीयाभिमुख परस्ताद्धृतानि भवन्ति (रु) उ यस्मिन् धातौ सादयति तस्य बर्हि क 4 यत्र धातो प्रस्तरस्साद्यते तद्वर्हिर्मूलेभ्य प्रस्तरमूलानि अभिहृततराणि आहवनीयाभिमुख पश्चाद्धृतानि भवन्ति (रु) 5 जुद्दूरसीत्यनुषक्तरूपनिर्देश उपभृद्धुवयोरपि प्रदर्शनार्थ । (रु) । 6 तैर्मन्त्रैरनूचीरस–क 7 यस्मिन् धातौ सादयति-क