पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरमाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं २, सू ७. [इमां नरा इत्यादेरध्वर्युसंस्कारता] 1 (भा) स्वयमात्मानमनुजानीयादिति लिङ्गात् । स्वय वा आत्मसस्कारो विलिङ्गेऽपि ॥ २६६ ॥ 156 3 देवस्य सवितुस्सवे इति खनति व्यङ्गुलां त्रयङ्गुलां चतुरङ्गुलां' यावत्वार्ष्याः शुक्लं तावतीं ' पृथमात्रीं रथवर्त्ममात्रीं सीतामात्र प्रादेश- मात्रीं वा पुरीषवतीम् ।। ७ ।। १७ ।। २६६ ।। 5 (वृ) एव सबन्धोऽभिघातव्य अत्र तु नैक रौद्रमुपादीयते; सर्वाणि रौद्राण्युपादीयन्ते । तत्प्रतीत्यर्थं शब्दप्रयोगे असमानार्थानामपि 7 सरूपाणामेकशेष इति बहवो रौद्रशब्दा। अथवा निमित्तगतसख्याया अविवक्षा हवि क्षायतीतिवत् ॥ २६३ ॥ . [अध्वर्युसंस्कारतानिर्वाहः ] स्वयमात्मानम 'नुजानीयादिति लिङ्गात् । स्वयं वा- लोडभिप्रायेण प्रैषार्थत्वाभावात् । अथवा- -आत्म- संस्कारो विलिङ्गेऽपि - प्रैषार्थेऽपि प्रैषलिङ्गाविवक्षया अध्वर्युसस्कारो प्राप्तकाले मन्त्रोच्चारणेनेति ॥ २६५ ।। 1 सूत्रकार लि - क 2 लावा- क 3 पाणि – पादस्य पश्चिमभाग तस्य 4 यावान् शुक्रो भागस्तत्वत्खनति (रु) पृथमात्र – त्रयोदशाङ्गुलमिति बोधायन (रु) 5 फालकृष्टा रेखा सीता (रु) 7 'तत् प्रीत्यर्थ शब्दप्रयोगे-घ 6 दुरीष — जलार्द्रा मृत् ( कपर्दिस्वामी) । पासु (रु). ४ २३७तमे सूत्रे (मु रा ) अवयुणा वेदेरुप- रितना भूमित्वचमुद्धतामाझीध्र उत्करे निवपति । इत्यधिक दृश्यते लिखित पुस्तकेषु तन्नोपलभ्यते, 9 नुजानीयादिति सूत्रकारलिङ्गात् - क,