पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १, सू ८] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल. [प्रत्यवेक्षणे विशेष:] ( भा ) प्रत्यवेक्षण तस्मिन्नव देशे ॥ २५४ ॥ (सू) बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीय- देशे उदद्वपदे अपरिमिते वा वेदेर्निवपति ॥ ६॥ ।। २५५ ।। (भा) बधान देव सवितरित्युत्तरतो निवपति । कस्योत्तरत. ? यः पुरस्तावितृतीयदेशो वेदेस्तत्समीप उत्तरत । समीपसप्तमीयम् । उत्त- रतो वितृतीयदेशस्य समीपे । कियत्यध्वनि निवपति ? द्विपदे अपरि- मिते वा । उदगिति कर्तुर्मुखवाद | पुनर्वचनादुदखो निवपति ॥ २५५ ।। (सू) (भा) त न्युप्तमुत्करम् ॥ (सू) 2 स उत्करः ॥ ७ ॥ २५६ ।। 153 अररुस्ते दिवं मास्कानिति न्युतमाग्रीधोख- लिनाभि गृह्णाति ॥ ८ ॥ २५ ७ ।। [प्रत्यवेक्षणेव्यवस्था] --- (बृ) प्रत्यवेक्षणं तस्मिन्नेवदेशे – बेदे: । उपसत्सु स्तीर्णपक्षे यज- मानमेव प्रत्यवेक्षते ॥ ५ ॥ २५४ ॥ [उदड्युखत्वलाभ:] पुनर्व खो निवपति – उत्तरत इति सिद्धे उदगिति पुनर्व- चनादुदङ्मुखो निवपतीत्यर्थ ॥ २५५ ॥ 1 एतदुक्त भवति - पूर्व वेदितृतीय हित्वा अनन्तरदेश दुदग्द्विपदे ततोऽधिके वा देशेऽतीते निवपतीति । वक्ष्यति च महावेद्या चात्वालात् द्वादशसु प्रक्रमेषु प्रत्यगुत्तर स्तावत्येवा ध्वन्युदग्यथा चात्वाल इति ( रु ) 2 यत्र न्युप्त स्तम्बयजु स देश उत्कर इत्यर्थ (रु) 3 याजमाने तूत्करमभिगृह्यमाणमिति तात्स्थ्याभिप्राय वेदितव्यम् (रु) 4 उत्करे न्युप्तं स्तम्बयजुरञ्जलिना गृह्णातीत्यर्थ. (रु).