पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २४, सू ४] श्रीरामाग्निचिद्वृित्तिसहितधूर्तस्वामिभाष्यभूषिते केचिदभिमन्त्रणमपि तत्कार्यापत्ते । [यदि शब्दलभ्यार्थः] 1 प्रणीता नाघिगच्छेदिति – यदि न प्रणयेदित्यर्थः । अतो -- विकल्पः । [यजुरुत्पूतविधौ व्यवस्था] च'रुषुवाज्यलिङ्गात् पवित्रवत्याज्ये कर्णानाव पन्तीति । पशु- पुरोडाशे चाय विधिः । 139 [प्रणीताविषये मतभेद.] प्रणीता नियता प्रकृताविति हिरण्यकेशिम (तात्) मतिः । घृतवती प्रणीता आनयन्तीति केचित् ॥ २२९ ॥ [पक्षान्तराशयः] - (वृ) केचिदभि – यापत्तेः -- प्रणीताकार्यापत्तेः । प्रणयनात्प्राचीन- धर्मलाभात् । यदि — गच्छेत् - विकल्पः - प्रकृतावपि यजुरुत्पूतानां विकल्प । [यजुरुत्पूतव्यवस्थोपपत्तिः फलंच] चरुषु वाऽऽज्यलिङ्गात् – नावपतीति – प्रकृतौ प्रणयनस्य नित्यवदुपदेशात् शाखान्तरीयस्य यजुरुत्पूतस्य विकृतावुत्कर्षे प्राप्ते चरुष्वेव नियम पवित्रवत्याज्य इत्युत्पूतमात्रावस्थानुवादस्य चरौ दर्शनात् । यजुरुत्पूतस्यचरावेव निवेशः । प्रकृतौ विकल्पपरिहारार्थं च । पशु पुरोडाशे चायं विधिः; - यजुरुत्पूतविधिः सोमविधे । [प्रत्येकं पक्षयोराशयः] प्रणीता- — - मतिः ; — पशवो जगतीरिति लिङ्गात् । - घृतवती:- तिकेचित् ;- अस्यार्थः ;- सरेवतीर्जगतीभि- रिति संयवनमब्रव्याख्यानावसरे आपो वै रेवती पशवो जगती. ओष- 1 यदि प्रणीता - क 2 3 वपतीति 4 नियता इति -ख. ख चरुषु वास्य