पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १७, सू × ] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अभिमर्शनानुकल्पः] (भा) 1 असभवत्यभिमर्शने पात्राणां मन्त्रावृत्तिः ।। १६४ ।। इति षोडशी खण्डिका ॥ (सू) (सू) (सू) वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमा- दत्ते वेषाय त्वेति शूपम् * *प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्य यज- मान हविर्निर्वस्यामीत्यामन्त्रयते ॥ १६५ ।। 'प्रवसत्यग्ने हविर्नि' स्यामीति ॥ २ ॥ २२ ॥ ।। १६६ ।। [ आमन्त्रणे पक्षभेद:] (भा) अमेहविर्निर्वस्यामीत्युपाशु । तद्विकारत्वादुच्चै रित्यु (रूप) देश: ॥ १६६ ॥ (सू) उर्वन्तरिक्षमन्विहीति ' शकटायाभिप्रव्रजति ।। ३ ।। २३ ।। १६७॥ अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति त्रीहिमद्यवमा ॥ १६८ ॥ [पाणिव्यवस्था] असंभव-वृत्तिः सपवित्रेण पाणिनेति दक्षिणेन हस्तेन । दक्षिण प्रतीयादनादेशे' इति वचनात् || [उपांगुताहेतु:] अग्रे हविर्नि-पांश्विति – परपुरुषसबोधनाभावाद्याजुर्वेदिको- - ( पाशुत्व प्राप्ते. ॥ तद्विकारत्वादुचैरित्युपदेशः - तत्स्थानापन्नत्वात्तद्धर्मप्राप्तेः ॥ 1 असभव इत्यभिमर्शने (मुरा) 2 प्रवसति यजमाने अग्निमामन्यते (रु) 6 वक्ष्यामीति – ॠ शकट प्रति (रु) 4 हविर्नि 113 3 यजमान इति शेष (रु) 8 मक्तानइत्कमभिनद्धयगमेवावतिषते (रु)