पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू_१४ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) 4 'यो वा 2 कश्चित् ॥ ११ ।। ३६ ।। १३७ ।।

  • ततः संप्रेष्यति परिस्तृणीत परिधत्तानिं परि-

हितोऽग्निर्यजमानं भुनक्तु । अपार रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुधा अमुत्रामुष्मिन् लोके इति ।। १२ ।। ३७ ।। १३८ । 'परिस्तरणी मेतामेके समामनन्ति ॥ १३ ॥ (सू) [परिस्तरणी पक्षे विशेष:] (भा) प्रत्यामि मन्त्रावृत्तिर्यदि परिस्तरणी ॥ १३ ॥ 6 (सू) " उद्गग्रैः प्रागग्रैश्च दर्भैरग्नीन् परिस्तृणाति *7

  • उदगग्राः पश्चात्पुरस्ताच्च ॥ १४ ॥

- (वृ) योवाकश्चित् – इत्यस्य द्विधा योजना - और्वादिव्यतिरिक्ता- नामगतश्रीणामपि सोमादूर्ध्वं महेन्द्र एव । अथवा और्वादीनामेव गत - श्रीरगतश्रीर्वा सोमादूर्ध्वं महेन्द्रं यजेतेति || [संप्रैषोद्देश्यादि] सप्रेष्यतीति वचनादामीधं प्रति संप्रेष्यति । संप्रैषस्तु पर्य एव ॥ १२ ॥ 97 दत्त 1 अथेमं विधिं सर्वेषा गतश्रियामगतश्रिया च विकल्पयतीत्यवतारयामास रुद्र- 2 कश्चित्त क 3 अनन्तरमित्यादेरनुषङ्गोयजेतेति विपरिणामश्च (रु). 4 अध्वर्योरन्यस्य परिस्तरितुरवचनातूस्वयमात्मानमनुजानीयादितिवत् आत्मन एव सस्कारार्थस्सप्रैष । तेनाध्वर्युरेव परिस्तृणाति । सप्रैषमन्त्रस्तूञ्चैरेक श्रुत्या सकृद्भवति । 6] अस्मिंस्तु कल्पे मन्त्र करणत्वादुपाशुचातुस्वर्येण प्रत्यभि भवति (रु). 8 तेषु पश्चात्पुरस्ताञ्च ये दर्भा ते उदगमा भवन्ति । तत्र दक्षिण पक्ष उपरि ष्टात् भवत्यधस्तादुत्तर इति भराज (रु) 7 आधानक्रमेण परिस्तृण तिसर्वाम् द्वयोरेव तु परिस्तरणमुक्त ब्राह्मणे (रु) SROUTHA VOL. I. 7