पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने तुरीय पटल [जपव्यवस्था] (भा) अभिधान्यादानादि दोग्धु । वत्सबन्धनमभिधान्या | लिङ्गस्य चाविवक्षा ॥ ४ ॥ (सू) 86 [ग्व. १२, सृ ५

उपसृष्टां मे प्रभृतादिति संप्रेष्यति * उपसृ- जामीत्यामन्त्रयते अयक्ष्मा वः प्रजया मसृ- जामि रायस्पोषेण बहुला भवन्तीरिति वत्स- मुपसृजति * * गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टेति संप्रष्यति ॥ ५ ॥ १४ ॥ ११५ ॥ [संप्रेषकर्त्रादिव्यवस्था] (भा) 'उपसृष्टामिति सप्रैषोऽर्ध्वयो । उपसृजामीति दोग्धुः । वत्सोप- "सर्गोऽर्घर्चेन । द्वितीयेन निदानेन गो. पादे वत्सबन्धनम् । [रज्जुमन्त्रव्यवस्थाहतुः । -- (वृ) अभिधान्यादा - विवक्षा- 'अभ्यार्थ:- वत्सबन्धनमन्त्रे शिवे- यपुरज्जुरभिषानीतिलिङ्गात् । सा च मूक्ष्मा मृदु: इलक्ष्णा शिवेति लिङ्गात् । त्रयस्त्रिशोसीति पुल्लिङ्गस्याविवक्षा। "वत्साभिधान्यभिषाना- वत्समभिदधाति : दोग्घा बध्नाति ॥ ४ ॥ उपसृष्टा र्धर्चेन- उत्तरार्भे उपवस्सदेयमित्युपसदनलिङ्गात् अर्धचपाठाच । अन्यथा आदि वा कृत्स्नं वा गृह्णीयात् || द्वितीयेननि बन्धनम् उपसृष्टो वत्सः स्तनप्रदेशादपनाये गोः पादे बध्यते । प्रथमेन गोः पादौ " बध्नाति । अभिषान्या तु - 2 1 उपसृष्टा - उपगतवत्सा मे प्रब्रूहीति दोग्धारं संप्रेष्यत्यध्वर्युः (रु). उपसृष्टवत्सबन्धन यदा प्राप्नुयात्सो गां तदा ग चापसटामत्यध्वे र्युर्यजमानायाचष्टे 2 इति पाठः- अ र्गोऽयक्ष्माव इञ 4 अस्यार्थः इत्यंश:- घ. झ. कोशयोर्न- दृश्यते । 6 अभिधान्या अभि-घ. अभिषाभिधानात्-झ. 6 धाति बध्नाति - घ. झ. 7 स्यूपादान ? झ. 8 दपकृष्य - घ. 9 दपनीय बध्यते.