पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

81 आपस्तम्ब श्रोतसत्रे प्रथमप्रश्ने तुरीय पटल (सू) त्युपवेषमादाय निरुढं जन्यं भयं निरूदास्सेना अभीत्वरीरिति गार्हपत्यादुदीचोऽङ्गाराविरू मातरिश्वनो घर्मोऽसीति तेषु कुम्भीमधिश्र- यति ॥ १ ॥ १० ।। १११ ॥ • (भा) नात् ॥ १ ॥ (सू) निरूहगनियमोमानं च, अङ्गारनिरूहण' न बहिरायतनात् गार्हपत्यधिश्रयतीति वच- र्भवति ॥ [ख १२, सू २ ९ 4 अप्राय यज्ञस्योखे उपदधाम्यहम् । पशुभिस्स भीतं बिभृतमिन्द्राय शृतं दधीति च' ॥ २ ॥ ११ ॥ ११२ ॥ 1 मन्त्रनियमादि (1) महेन्द्राय शृत दधीति" | नाय प्रातदेहि दाघित्वाभावात् । - क. ग. दुभे स्व. ग ' नियमहतुविवरणम् | (वृ) अङ्गारनिक वचनादिति – बहिरायतनान्निरूढं गाईपत्यत्वं न विद्यत इति । अभिहात्र व्यन्तान् गार्हपत्येन कृत्वेति विशेष- दर्शनाच ॥ १ ॥ महेन्द्राय शृतं दधीति — महेन्द्र याजिनः ॥ 9 नायं प्रातदोहे - भावात् – अप्रलसायेति मन्त्रो न -- -- प्रात- 4 निरूपणम्-अ. 1 अन्तरायतनमेव निरूहणम् वन्चियन्तकरणान (रु). 8 गार्हपत्ये - श्रपयन्तीति- क. गाईपत्ये पयतीति (रामा) 'प्रातहिकुम्भयपेशमुखे इति द्विवचनम् । तेन केवले पयसि दधनि च यथायथमूहः (रु). " दधीति वा- " श्रीतिमहेन्द्रयाजिन म शेषद - क ४ येत्ययमन्त्रो -घ. " भवति-स.