पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ११, सू ७ ] श्रीरामाश्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते (सू) (भा) (सू) सान्नाय्यपात्राणि प्रक्षाल्य उत्तरेण गार्हपत्यं दर्भान् सस्तीर्य द्वन्द्वं न्यश्चि पात्राणि प्रयु- नक्ति ॥ ५ ॥ ५ ॥ १०६ ।। 1 स्पष्टार्थ ॥ ५ ॥ कुम्भी शाखापवित्र मभिधानी 3 निदाने दारुपात्रं दोहनमयस्पात्रं दारुपात्रं वा पिधानार्थ- मग्निहोत्रहवणीमुपवेषं च ।। ६ ।। ६ ।। १०७ ॥ 4 (सू) (भा) अभिधानी 1 – रज्जुर्वत्सबन्धनार्था । निदाने नियोगौ ॥ ६ ॥ समावप्रच्छिन्नाग्रौ दर्भों प्रादेशमात्रे पवित्रे कुरुते ।। ७ ।। ७ ।। १०८ ॥ (भा) समौ – 'पृथुत्वेन ॥ ७ ॥ (वृ) शात्, " तथा यदेनयोश्श्श्रुतकृत्याथान्यत्रावभृथमवैतीति सिद्धवदनु - वादाच्चाहवनीयेऽपि सायंदोहाधिश्रयणम् । तदाऽमिमिति पक्षे तस्यैव परिस्तरणम् ॥ ४ ॥ [नियोगपदार्थः] 8 अभिधानी–नियोगौ - बन्धनसाधनभूते ॥ ६ ॥ [साम्यनियामकम् ] 81 9 समौ - पृथुत्वेनेति - " पवित्रयोर्दीर्घत्वस्य प्रादेशमात्र समत्वादाया- मतस्समत्वसिद्धे. . पृथुत्वन समत्वम् ॥ ७ ॥ 2 अभिधानी वत्सबान्धनी- “ अभिधानी वत्स-ग पृय- 8 भूतो 1-JT 9 उभयो दीर्घत्वस्य - 1 परिस्तरण प्रकारचोपरिष्टाऽद्वक्ष्यते - ( 5 ) रज्जु - रु 3 निदाने गोपादसम्बन्धिन्यो रज्जू रु क्वेन - ञ प्रादेशमात्र समत्वा - घ 6 तदा - झ 7 पक्षस्येव 2 - झ SROUTHA VOL I. 6