पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ११, सू १ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 77 1 (भा) अप्यनाहिताझिना कार्या इति । ते हि प्रतिषिध्यन्ते। यदि क्रियेर- न्नाहितामिरेव म्यात् । अतस्सस्कारप्रतिषेधाद्गार्हपत्यशब्दस्य लोप ॥ १२ ॥ ॥ इति वर्तस्वामिभाष्ये तृतीय पटल ॥ [यजमानकार्यहोमव्यवस्था] अमावास्या रात्रया - स्वयं यजमानो यवाग्वाऽग्रिहोत्रं जुहोत्यग्निहोत्रोच्छेपणमातञ्चनार्थं निदधाति ॥ १ ॥ १ ॥ १०२ ॥ (वृ) गार्हपत्यशब्दनिवृत्तौ हेतु । औपासनेऽपि सस्कारा विद्यन्त एव । कथं पुनराधानसस्काराणामभावो हेतुरुक्त इति || spada da अप्यना — षिध्यन्ते – सोऽयमेव विहित एवाना हिताभेरिति प्रकृत्य सस्कारप्रतिषेधादिति निर्देशात् आधानसस्कारप्रतिषेधानुवाद इत्यर्थ' ॥ (सू) 3 [ आधानप्राप्तिनियमो न सूत्राभिमतस्स्यात् ] ननु एव विहित एवेति वचनादाधानपिण्डपितृयज्ञयोरङ्गाङ्गि- भावाभावेऽपि साधिकारश्रौतविधिप्रयुक्तत्वादाघानस्यात्रैवकार निबन्धना- दन्यून प्रयोक्तव्यत्वावगतेश्चाधानसस्कारा प्राप्नुयु, अत. संस्कार- प्रतिषेधोऽन्योऽन्वेष्टव्य इत्यत आह - यदि क्रियेरन् – लोप इति ॥ - इति कौशिकेन रामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तौ तृतीय पटल ॥ 1 अनाहिताग्निन। ( इति रामाण्डारपाठ ) 2 स्थाऽप्रयोग इति घ 8 'अमावास्याशब्देन कर्मोच्यते । तस्या च सायमग्निहोत्रस्त्र नियमविशेषो विधीयते । . यवागूस्साक्षाय्यप्रयुक्ता । न चेयमुच्छेषणप्रतिपत्ति तदभावे प्रतिनिभ्युपदेशात् (रु). 4 निबन्धनेनान्यूनम्-क घ.