पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १०, सू १३ ] श्रीरामाग्निचिद्वृत्तिम हित वर्तस्वामिभाष्यभूषिते (सू) (सू) पिण्डा नभ्यवहरेब्राह्मणं वा प्राश- 1 अपः येत् ।। ११ ।। ३२ ।। ९९ ॥ 2 सोऽयमेवं विहित " एवानाहिताग्नेः ॥ औपासने ' श्रपणधर्मा हामश्च अतिप्रणीते वा

  • +

3 जुहुयात् यस्मिन् जुहुयात्तमुपतिष्ठेत ॥ १२ ॥ ।। ३३ ।। १०० ।॥ 75 [ बहुवचनस्वारस्यम् ] (भा) श्रपणधर्मा इति बहुवचन निर्देशादतिप्रणीते होममात्रमेव | उभ- योरपि परिस्तरणम् ॥ १२ ॥ 5 (सू) " तत्र " गार्हपत्यशब्दो लुप्यते संस्कारप्रति- षेधात् ।। १३ ।। ३४ ।। १०१ ॥ इति दशमी खण्डिका ॥ तृतीय पटल | - [श्रपणादेकातिरिक्त स्यातिप्रणीते निवृत्तिहेतु ] (घृ) श्रपणधर्मा – मेवेति – श्रपण घर्माश्चेति श्रपणधर्मा । न षष्ठीसमास । जुहुयादित्येताबन्मात्रेोपदेशादितरेषामौपासन एव प्राप्ति ! उल्मु 'काहरण त्वतिप्रणीतादपि लभ्यते । 'अभून्नो दूनो हविषो जातवेदा' इति लिङ्गात् || उभयोरपि परिस्तरणम् इति परिम्तरणम्य सर्वकार्यार्थत्वात् || -- 1 अभ्यवहरेत् - क्षिपेत् (रु) 2 अन्यूनाधिक पिण्डपितृयज्ञोऽनाहिताग्नेरपि भवतीत्यर्थ (रु) 3 दादाणाग्निस्थानीये औपासनेपो भवन ( ₹ ) 4 अति- प्रणीते औपासन एव श्रपयित्वा तताऽग्निं दक्षिणाप्राञ्च प्रणीन्य तस्मिन् वा जुहुयात् । आश्वलायनेनाप्युक्तम् (रु) अत्र - क 6 अत्र अनाहितानि मासिश्राद्ध पिण्ड- पितृयज्ञ च करोति । अहिताग्नेस्तु मनुवचनद्वयाद्विकप | एक ब्राह्मणभोजनरूप श्राद्धपर अपरं होमपिण्डप्रतिपेवपरमियविरोध इति केचित् । नेगमोक्त चैतत् (रु) 5 7 कहरणम्-घ