पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १०, सू ६ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ( सू) प्रणो ब्रूताद्भागधां देवतासु इति पितॄ नुत्थाप- यति ॥ ४ ॥ २५ ।। ९२ ।। (सू) परेत पितरस्सोम्या इति 2 प्रवाहण्या पितॄन् प्रवाहयति ॥ ५ ॥ २६ ।। ९३ ।। 3 प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्य- देशं & गच्छति * । यदन्तरिक्षमिति पङ्ख्या गाई- पत्यमुपतिष्ठते ॥ ६ ॥ २७ ॥ ९४ ॥ [उपवीतव्यवस्था] ¡£ (भा) गार्हपत्य प्रभृत्यु 'त्तर कर्म यज्ञोपवीत्येव उपस्थानान्तमिति न्याय ॥ ६ ॥ पितर ति 7 [यज्ञोपवीतहेतुः] (वृ) गार्हपत्य – त्येवेति – यजमानोऽत ऊर्ध्व प्राचीनावीतीत्यस्य बाघकतया यज्ञोपवीतस्य प्रस्तुतत्वादत ऊर्ध्व यज्ञोपवीत्येव ॥ [उपदेशाशयः] 9 नेत्युपदेशः— अत ऊर्ध्वमिति विहित॰म्याऽऽसमाप्ते प्राप्तत्वा- द्यावद्वचन बाधो युक्त इति । अथवा प्राचीनावीतिना प्रसव्यमिति साङ्गे पित्र्ये प्राप्तम्यात ऊर्ध्व प्राचीनावीतीति श्रौतप्रायश्चित्तार्थ तम्यैवानुवा- दात् अत ऊर्ध्व यत्र परिभाषया प्राचीनावीत " तत्र प्राचीनावी "त्ये- वेति । अत परिभाषाया 12 एव बाधादूर्ध्वमिति न विवक्ष्यते ॥ [ न्यायोपपत्ति ] 10 उपस्थानान्तमिति न्यायः इति – उपस्थानार्थत्वाद्गार्हपत्य देश 13 प्रति गमनस्य उपस्थानान्त यज्ञोपवीत्येव || (रु) त्युपदेश - ञ 11 वीततेति - क । नेत्युपदेश 1 तादार्येन मन्त्रोच्चारण मेवोत्थापनम् - (रु) 2 प्रवाह्यन्ते प्रस्थाप्यन्तेऽनया प्रवाहणी (रु) 3 उभयमेतद्गार्ह त्योपस्यानार्थं यज्ञोपवीत गमन च 6 पवीती - क 7त्येवे- 4 गार्हपत्यदेशप्र - क 6 व्युत्तर यज्ञो - ञ 10 तत्व - क. 8 स्याप्राप्ति - क 12 षायाबा-क 73 झ. 9 प्राप्तपूर्वत्वाद्या-क 18 देशे गमनस्य - घ.