पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख७, सू५] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [उपचारेदिक् अन्यच्च] (भा) दक्षिणाप्रागग्रा – कोणाग्रा । उपचारोऽपि दक्षिणापवर्ग 1 अर्थी भवति – उपन्तरणाभिघारणार्था 2 दर्वी मृन्मय पणार्थम् ३ ॥ ४ ॥ च निर्व- 3 (सू) दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति * अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्त- र्धाय तथा दक्षिणतश्शकटादधिनिर्वपत्युत्तरतो वा । तां पूरयित्वा निमार्टि * मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा* अप- रेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिने उलू- खले प्रतिष्ठित दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापाव विवेकम् ॥ ५ ॥ ५ ॥ ७२ ।। [ मन्त्रवनिरुतवीवहननदिक्] दक्षिणाप्राचीति ' कोणदेशवाद पत्न्याश्च । (भा) [प्रमाणं अपिशब्दार्थश्च] (वृ) दक्षिणाप्रा – र्गः इति – दक्षिणापवर्गाणि पित्र्याणीति वच- नात् । 'अपिशब्दात्प्रसव्य च परिस्तरणादि | —— [चशब्दार्थ: अन्यापेक्षाच] H अर्थीभवती – र्वपणार्थम् - चकारान्मेक्षण 'स्थतण्डुलनिघाना- 10र्थम् | कशिष्व " जनाभ्यञ्जना दिपात्राण्यप्यासाद्यन्ते || [दिनियम उभयोरपि] दक्षिणाग्रा – बादः पत्न्याश्चेति – दक्षिणाप्राची तिष्ठन्ती 61 2 र्या दव - अ 3 निर्वापार्थम् - अ 4 प्राचीनावीताता- 1 ग इति - ग

  1. परावपनम् - शूर्पेणतुपप्रोहणम् 6 विवेक – सतुषवितुषाणा पृथ-

7 दिक्कोणदे - ञ 10 थपात्रक शिप्वा - ( मुरा) र्थकशिवा-क (रु) अपसव्यात्प्रसव्य च-झ 11 +यञ्जनपा- झ 9 न्मेक्षणतण्डुल- क करणम् (रु) क 8