पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 (सू) आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने द्वितीय पटल [ख ६, सृ १० 1 त्रिवृत्पलाशे 'दर्भ: इयान् प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमम् पयो हव्यं करोतु मे । इम प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याय- यन्तौ संचरतां पवित्रे हव्यशोधने । इति क्रिय- माणे यजमानोऽनुमन्त्रयते ।। ९ ।। ४३ ।। ६५ ॥ | अनुमन्त्रणविषय | (भा) क्रियमाणे- शाखायामवसज्यमांन त्रिवृत्पलाश इति त्रिवृत इमौ प्राणापानाविति सशाखस्यानुमन्त्रणम् ॥ ९ ॥ (सू) ' समृ ' हन्त्यग्नथगारं उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते ' यजमानः पत्नी च ॥ १०॥४४॥६६॥ समूहनादिकर्ता 8 (भा) समूहन्तीति " बहुवचने चोदिते यजमान पत्नी च प्रवृत्ते कर्मादौ । 7 बहव ऋत्विज कुर्वन्ति अलङ्करणमायतनाना यजमान पत्नीच ॥ १० ॥ 8 (वृ) शम्याधिकरणत्वेन निर्देशात पवित्रपरत्वान्मन्ब्रम्यानिवृत्ति | शमी शाखायामप्युभये।रुपयोगतुल्यत्वेपि अत्र पवित्रस्यैव सम्कार इत्यर्थ ॥ [अनुमन्त्रणे विशप.] -- क्रियमाणे ज्यमाने – "त्रिवृत्पलाश इति "त्रिवृतमनुमन्यते । पवित्राभिधानपक्षे — इमौप्रा - स्यानुमन्त्रणम् - सर्वदा । - [बहुवचनविषयप्रदर्शनादि] समूहन्तीति - र्मादौ - अध्वयम्सहायभूतौ । ऋत्विजामभावात् । -1 1 यज्ञ - क मन्यतमप्राप्तर्धथम् (रु) 2 समूहन्ति समृजन्ति (रु)

  • बहुवचनमध्वर्ग्यादीना-

4 कर्त्रभिप्रायार्थादात्मनेपत् न कर्त्रन्प्रसंस्कार इत्याद निरस्यति च (रु) "बहुवचनचो-अ "प्रवृत्ती ग परम्परयाकर्त्रभिप्रायता प्रवृत्तौक्रमात् - झ 7 ऋत्विजवाबहव अ मयुक्तमिति (रु) "पलाशलिङ्गत्वान्मन्त्रदशम्याथा निवर्तत (र) 10 शाखा पवित्रंचानु मन्त्रयेत (रु) त्रिवृत इति पाठे अनुमन्त्रणमित्यनुषज्यते. त्रिवृतम ध्यनुमत्र-स. विहितविचानायोगादमगलङ्करपरत्व-