पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रातसत्र प्रथमप्रश्ने द्वितीय पटल आरभते - आलभते । 1 शिरम्येव निधानम् ॥ २२ ॥ प्रेयमगादुर्वन्तरिक्ष मन्विहीति यो गमनों तो " प्रत्यायनों ॥ १ ॥ २५ ॥ ४७ ॥ 2 अदित्यास्त्वोपस्थ सादयामीत्यन्तर्वेदि 'परि- घिदेशेऽनधस्सादयति ॥ २ ॥ २६ ॥ ४८ ॥ अन्तर्वेदि – वेदि समीपे, या परिघदेशे' | मध्यनस्य पश्चिमे प्रदेशे निदधाति ॥ २ ॥ (भा) 12 (भा) (सू) (सू) (सू) (सू) (भा) (सू) बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते । देवंगममसीत्यनधो निदधाति "यथा प्रागुप- सादयेत् ॥ ३ ॥ २७ ॥ ४९ ॥ यथोपसादने क्रियमाणे उत्तर बर्हि प्राग्भवति ॥ ३ ॥ या जाता ओषधया देवेभ्यस्त्रियुगं पुरा | तासां पर्व राज्यासं परिस्तरमाहरन् । अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे | आच्छेत्ता वो मारिपं जीवानि शरदश्शतम् । अपरिमितानां परिमिताः सनो | पचकारव्यावर्त्यम् | (वृ) शिरस्यैवनिधानम्- 'न दर्भेण्वादिव्यवधानेन ॥ यथा प्रागुपसादयेदित्यम्यार्थ, यथोपसा – ग्भवति – * अनधो -"निवानदेशात् || ४ मृ २ "देश 4s 1शरवा 2 प्रत्यगम पिदावपिती भवत न तु क्रमानुसाराधि- नाथ एव (रु) " मध्यमपरिधिस्थानसमपि (रु) 4 समीपेडव - क. यथा-क. ग ग --उपमादनकाल प्राचीनमुपसादयितु योग्य यथाभ वति । आहृत वा यजषाकरोतीनि बोधायन ।खातलूना मावहतीपत्रदुरवदग्ध यजुष्क्रियासभवादिति कात्यायन (रु) नदर्भात (मुरा) * अप्रयत्नानधो- क (मुरा). " विधान