पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 2 खं ३, सू १२] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 37

(सू) अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति । इदं देवानामिति परिषूतानभिमृशति इदं पशूनामित्यतिसृष्टान् ॥१.३.९॥३१॥

(भा) नाडी- मुष्टि शलाका वा । एकम्तम्बपरिषवणे नोत्सृज्यते

(सू) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति विशाखेषु दर्भा 'नारभते ॥१.३.१०॥३२॥

(स) देवबर्हिर्मा त्वाऽन्ङ्मातिर्यगिति संयच्छति ।।

(भा) सयच्छति-गृह्णाति सव्येन हस्तेन ।।

(सू) पर्व ते राध्यासमित्यासिद मभिनिदधाति ।।१.३.११

(भा) यत्परुषि दिनमिति लिङ्गात् पर्वण्यधि निदधाति ॥ ११ ।।

(सू) आच्छेत्ता ते मारिषमित्याच्छिनात्ति* । सं नखं मुष्टिं लुनोति4 10स प्रस्तरः ॥ १.३.१२॥३४॥

[पुनरुक्तिफलम्] () नाडीमुष्टिःश-त्सृज्यते- पुनरुपन्यास किमर्थ, १ उच्यते;- वृ तसर्व दातीत्युक्ता अतिसृष्टो गवा भाग 11 इति वैकामिति विकल्पे- नोत्सर्जनविधानादेकस्तम्बेऽपि पाक्षिकोत्सर्गशङ्काया पुनरुपन्यासः । अतिसृष्टो गवा भाग इत्यादेरनेकम्तम्बेष्वन्यतमोत्सर्गे मन्त्रविकल्पार्थत्वा- नैकस्तम्बपरिषवणे प्राप्तिः ॥ 9 1 नाडि -ख ग 2वण विकल्पनो-क 3 विशाखा -प्रकाण्डादूर्व- भागा यत शालाका पृथग्भवन्ति (रु) 4 स्पृशति (रु) 5 लवनानुगुण सव्यमुष्टिना गृह्णाति (रु) सव्यहस्तेन-मु पु पा लिखित-ग पुस्तके इद सूत्रेण सक- लित दृश्यते 7मविनि-क 8 पर्वण्यापनि-ग सनख-क. सगतामुल्यङ्गुष्ठ- नखम् तावत्प्रमाणमित्यर्थ । (रु)- 10 प्रथमलूनामुष्टि (रु). 11इति विकल्पेनो-घ, 6 9