पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३, सू ७] श्रीरामाग्निचित्तिसहितधूर्तस्वामिभाष्यभूषिते 35 [दर्भेषु दिगनियमः] (भा) उक्तृति मन्त्रयो रनुसधानार्थम् । अस्माक तु अथो यदेतदुक्तति गम्यते उर्वन्तरिक्षमन्विहीति 'प्रत्यायन गत्या इत्येव भारद्वाजमति

  • इति यत कुतश्चेति दिनियमो नास्ति ॥५॥

(सू) देवानां परिषूतमसीति दर्भान् परिषौति॥१.३.६॥२८॥

(भा) परिषवण- -लवनाय परिग्रह चिहै ॥ ६ ॥

(सू) विष्णोः स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्ब मुत्सृजति ॥१.३.७॥२९॥

प्रकृतेऽनुसन्धानपदार्थ ] (वृ) उक्तेति-र्धम् ;-पाठतो मन्त्रविच्छेदेऽपि 'एककार्यत्वादुभयो- ( स्सश्लिष्टप्रयोगशकाया विच्छिद्य प्रयोगार्थ उक्तेति निर्देश । अतोऽन्यत्रै- ककार्याणां मन्त्राणां नानादेशाधीतानामपि प्रश्लिष्ट पाठोऽवगम्यते । [दिगनियमहेतु. अस्माकं तु-गम्यते-वाक्यशेषेण । पुरस्ताद्देवेभ्यो जुष्ट-

मिति मन्त्रे पुरस्तादितिवचनात् दिगन्तरे बर्हिराहरणे मन्त्रस्याप्राप्ति- शङ्काया मन्त्रप्रयोगेणैव प्राचीत्वसपादनम् ॥ [भारद्वाजसंमतहेतु.] उर्वन्तरिक्ष-नास्ति :-लवनोत्तरकालप्रतिनिवर्तने विनियोगा- दिति ॥ प्रत्यायानाङ्गत्वात् इत्येव-झ 3 गतिश्चयत-झ ञ 5 यावतापर्याप्त तावत्परिगृह्णाति(रु) 6 यथानलयते तया बहिष्करोति (रु) 7 एकवाक्यत्वा-झ 8 पाठो गम्यते-झ 2 1 रसधा-झ 4यत कु-अ झ 9 योगात्- झ