पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 । आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न प्रथम पटल खि १, स. १०. [श्रुतिन्यायसाध्या निर्वाह! (भा) उपदेशोऽध्वर्युकाम इति । बहुपर्णप्रगमार्थमिति न्यायः

(सू) सा या प्राच्युदीची प्रागुदीची वा भवति इषे त्वोर्जे त्वेति तामाच्छिनत्ति ॥१.१.१०॥

[ग्राह्याशाखा (भा) उत्तरा सैव केवला यम्या नान्यदुत्थितम् । वृक्षस्य प्राची उदीची वा ब्राह्मणऽधिकृतत्वादिति ।। - (कृ) तस्येडामुपहयेत' इत्यस्य प्रतिषेधपरत्वेन पदाभ्यासप्रतिषेध इति सूत्रकारेणोक्तत्वात् ॥ न्यायसमन्वय.] उपदे-कामः-सूत्रकारेण कामोपदेशात् ।। बहु-न्यायः-उत्तरविधिप्रशसार्था पूर्वस्य निन्देति । तस्मा- द्बहुपर्णाप्यापदि पाया। [ग्राह्यशाखाविशेषविवरणम् ] उत्तरासै-त्थितम् -- सा या प्राच्युदीचीति सेत्युपादानं यस्या' नान्यदुस्थित सैव केवला ग्रहीतव्येत्येवमर्थम् । उत्तरेति 5 बहुपर्णामित्युक्त्वा पूर्वनिषिद्धापेक्षयोत्तरा ॥ [दिगवधिः वृक्षस्य-धिकृतत्वात-ब्रह्म वै पर्ण इति प्रकृत्य यत्प्राची- माहरेदिति वृक्षापेक्षया प्राच्याद्यवगतः ।। एव गुणा आहायर्या शाखा यस्य वृक्षस्य प्रागादिषु दिनु प्रवृत्ताभवति तामाच्छिनत्ति । भवत्यन्तन वाक्य भत्तव्यम् (5) 2 प्राचीवादीची-अ. ३ पदाभ्यासप्रातेषेध इति वाक्यस्यार्थ हाहाकल्पे भाष्यवृत्ति या विशीभविष्यति. 4 एतत्सूत्रतुल्यश्रुतिस्थले निषेध एव सूत्रकारेणोक्त इत्यधिकम् (मु.रा) न्यदुपस्थित सुषिरत्वादि-मु पु. पा. 1 4 6