पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1b ४ तद- - । सभाया भव सभ्य आपस्तम्बत्रोतसूत्रे प्रयमप्रश्ने प्रथम पटल [ख १, सू (भा) एकश्रुत्या। केचित् यज्ञयोगार्थत्वाद्विहरणात्पूर्व जप कुर्वन्ति , पक्षान्तरदापश्च नुपपन्नम् , विहरण मुक्त्वा परिपाठात् । तैश्च समिष्टयजु सर्वान्ते प्रयोक्त- व्यम् । धारणाय समर्थमिन्धनमुपसमिन्धनम् महत्काष्ठाधानम् । तदाहव- नीयस्य कृत्वा पूर्वम् , गृहपतिना सयुक्तोऽनिर्गार्हपत्य तस्यानन्तरमुप- समिन्धनम् । क्रूर -3 बीजवधादिसयुक्तम् । विलिष्ट --- यदयथाकृत अन्वाहादिपदनिर्वचनम्। तदन्वाहरति--प्रणाशयतीत्यन्वाहार्य स यम्मिन् पच्यते सोऽन्वा- हार्यपचन । । आवसथे भव आवसथ्य । 'तयोम्तूष्णीमिन्धनम् । यजमानोपस्थानदर्शनात् ।। . (वृ) केचित्तु - कुर्वन्ति वातायज्ञ प्रयुज्यताम् ' इति लिङ्गात् । यज्ञयोगार्थत्वाद्विहरणस्य च यज्ञाद्यपदार्थत्वत् ।। तदनुपपन्नम् -व्यम् - गातु यज्ञाय वित्त्वा' इति यज्ञसमाप्तिलिङ्गात् । अतो यथापाठ प्रयोग । धारण-धानम्- गार्हपत्यपदरूढता सर्वेषा गृहपतिसयोगेऽपि पङ्कजादिवदेकत्र वर्तते ॥ इदानीमन्वाहर्यपचनशब्दनिर्वचनम् , -- क्रूर पचन:--' यद्वै यज्ञस्य क्रूर यद्विलिष्ट' इत्यादिब्राह्मणस्य व्याख्यानम् । सभाया अधिकग्रहणनिदानम् । थ्यः-सभ्यावसथ्ययोरिह सूत्रकारानुपादानेऽपि यजमानोपस्थानदर्श- नात्तयास्तष्णीमुपसमिन्धन कर्तव्यम् , तदर्थ तच्छब्दयोरप्यत्र निर्व- चनम् । तयोस्तूष्णी-दर्शनात् --'व्याहृत्यन्तेषु तयोस्तूप्णीमुपस- मिन्धनम् । दक्षिणामरूवम् ॥ ४ ॥ 1 मुक्त्वोपरि-क 2व्य स्यान्-क. हिसास-ज. 4 सर्वविकल्पु सयो -ख ग घ ॐ सर्वविकल्पेष्टितस्यात्र पाठ -क ० यतो-क तयोरपि तूष्णीमुपस 7 सर्वविकल्पेषु व्याह-क्र. घ - 6 . ।