पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, सू २] श्रीराम।ग्निचिद्वृत्तिसाहितधूर्तस्वामिभाष्यभूषिते [प्रातः पदार्थ: ] स उषस आरभ्य || [नामताहेतुः] 3 स अग्निहोत्रमिति कर्मनाम, अग्र्य तस्सायमाहुतिरिति । एतद्भागधेयमभ्यजायत यदग्निहोत्रम् तस्मादग्निहोत्रमुच्यते' इति निर्वचनात् । तदग्निहोत्र हुत्वा - होमेनाराध्य — ॥ - [[[आहवनीयपदार्थः] (भा) लायनेनोक्तम् । 1 आहूयन्तेऽस्मिन्नाहुतय ' इत्याहवनीय | इतरेभ्यो भूयस्य इति तत्रैवाहवनीयशब्द । नार्थान्तरवचनता सज्ञाशब्दानाम् । प्रणयनं- [निर्वचननिर्वा::] - " , (वृ) अग्निहो – निर्वचनात् इति – 'प्रजापतिरभिमसृजत' इत्यनु- बाके, प्रजापति प्रविष्टेऽसौ जायस्वेत्युक्ते तेनामिना किं भागधेय- मभिजनिष्ये' इति पृष्टे 'तुभ्यमवेद यात' इत्युक्तत्वात् । अमेरेव होमे प्राप्ते तद्भूयमानमादित्योऽब्रवीत्' इत्यादिना 'सूर्याय प्रात. ' इत्यन्तेन प्रातहोंमें सूर्यो देवताऽवगम्यते । तस्मादग्नेस्साय होमात् अग्निहोत्रमिति निर्वचनोपपत्तेरुभय का लवर्तिहोमस्य नामधेयम् || · 11 3 | याशिकानां यागस्वरूपम् ] तदग्नि —राध्य – यद्यपि मीमासकमत्या न देवताया प्राधा- न्यम्, तथाऽपि देवताराघनरूपयागस्यैव प्राधान्यात् होमेनाराध्ये- त्युच्यते । आराधन देवतायाः कर्माणि इति स्वाभिप्रायः ॥ आहूयन्तेऽस्मिन्निति आहवनीयः; - ताः क्षिप्यन्त इत्या- | आहवनीय शब्दरूढता] हवनीयः । नन्वनचन्तरेऽप्याहुतयो विद्यन्ते ' इतरेभ्य इति । ८ अत आह- नार्थान्तर – ब्दानामिति – अस्यार्थः -- - - - 1 लायन आह-ज 2 उषस - ज. 3 र्यत्र - क. ख. ग घ च ज. 4 राध्याग्निम् -ग. क. # हुतय इतरेभ्यो भूयस्य इत्याहवनीय नार्थान्तरानुगमनम्- क. ज. 6 कर्मणि- क. ख ग