पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (भा) बहुगोदानाशक्तस्य प्रत्याम्नायः गोव्यतिरिक्तं न निवर्तते सिद्धमिष्ठिीरति निर्देशस्थले ज्ञेयांश. " (वृ) काममवेत्येतदाशय. " CXXIV पृष्ठसख्या 562 562 362 गोः दक्षिणान्तरानिवर्तकत्वहेतुविवरणं, भाष्यदर्शितंशयांश 562 हेतु' विशी खण्डिका (भा) पवमानहविषां कालान्तरं तत्र त्र पक्षान्तरं, कचिद्वत्सरान्ते 63 पवमानहवीषि 561 ( वृ) तिसृभ्य एंवत्यत्र हेतु 561 (भा) भिन्नाभिन्नतन्त्रत्वे दाक्षणाविवेक., नानातन्त्रमानं. पत्रमान- 565 दक्षिणाव्यवस्था सोमदेवताभ्य आहुतिद्रव्यं विशेषाश्च 565 (बृ) भिन्नतन्त्रत्वाश्रयः, भाष्योक्तप्रतिषेधोपपत्तिः 566 (भा) नानातन्त्रे शतमानदक्षिणाविंवकः (वृ) पक्षयोः स्वरूपे, कामना श्रवणेऽव्यकाम्यता, शतमानदक्षिणा- 567 विवकविवरणम् . (आ) ऐन्द्राग्ननिर्वापकाल. ( वृ) सूत्रे आद्यमानस्वरूपानुपदेशोपपत्ति. सद्यस्कालत्व हेतु: "" " 37 एकविर्शी खण्डिका (भा) उत्कर्षपक्षे व्यवस्था तत्र हेतुश्च, इदानीमाग्रयण उपदेशपक्ष: 568 पंक्षान्तरं च. .... (वृ) उत्कर्षणीयानां रूपं, अग्नयाधयसमाप्तिविवरणं, मतभेदः 568 विशेषश्च 567 567 567 99 (भा) आर्षेयपदप्रयोजनं, वरोऽयं दक्षिणात्मक इष्टे. बोधायनानुसारिण उपदेशस्यापपत्तिः 568 विनैव चतुर्धाकरणं प्रधानम्, पावमानोत्कर्षेऽपि सद्य एवेन्द्राग्न 569 इति पक्षोपपत्ति. चतुर्धाकरणपरिहारप्रकारद्वयम् .. 569 570