पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया ( वृ) केचिदितिपक्षे भाष्यदर्शित मन्त्रपरावध्युपपत्तिः यदिदमित्यभिमन्त्रणानन्तरास्थितिदिगवधिः व्याहृत्यादिघर्मशिरोन्तजपावसरः (भा) 22 CXXI शमने प्रकारभेदाः पक्षान्तरं च " (वृ) आहुतित्रयस्य सर्वसाधारण्यनिर्वाहः पक्षान्तरं च 22 पञ्चदशी खण्डिका 536 536 आहवनीय मात्रविषयत्वशङ्कापरिहारौ, पक्षान्तरयोराशयः, 636 पूर्वमभिमर्शनवैफल्योपपत्तिः (भा) व्याहृत्युद्गीथे गाता (वृ) अध्वर्योर्गातृत्वसिद्धिः (भा) "" पृष्ठसंख्या 534 537 537 सामविधिनिषेधव्याहृतिपक्षास्त्रय इति तत्रापि व्याहृते- 538 रुच्चारणं ब्रह्मकर्तृकम् (ब) सामविधिनिषेधव्याहृत्युद्गीथादिपक्षाणामुपपत्ति. 538 षोडशी खण्डिका "" 535 539 (भा) त्रयाणामवाशीनामाधानमित्यत्र मानम् (वृ) यत्त्रेधाग्निरित्यादेरग्नित्रित्वपरत्वोपपत्तिः 539 (भा) पञ्चानामाधानमित्यत्र प्रमाणं, तत्फलं, विकल्प., राजन्यस्यै- 540 व जनसभासम्भवः (भा) तिसृग्रहणफलम् तस्मादेतावन्त इत्यादेस्तत्पञ्चत्वपरत्वोपपत्तिः, अतो विकल्प 540 इति भाष्यपूरणम् पतिर्वा + ब्राह्मणे इत्युदाहरणमात्रं, प्रकारान्तरेणान्ब्राह्मणयोः 540 पञ्चाग्निसिद्धयुपपत्तिः (भा) सभ्यावसथ्योत्पत्तिस्थानादि, प्रायश्चित्तविषये उपदेशमतं 541 स्वमते विशेषाश्च (वृ) उपदेशपक्षाशयः, अनाज्ञाते विशेष. 541 (भा) समित्रयाघानेऽनुसमये मतिभेदः 542 (वृ) क्रियाभेदावश्यम्भावहेतवः, सूत्रोक्ते भरद्वाजसंमतिः, 542 काण्डानुसमयोपपत्तिः .. 543