पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (वृ) अङ्गनाफलम् तन्त्रत्वनिर्वाहः, दृष्टान्ते सङ्गमनम् उपांशुयाजसामान्यविषयत्वानवाहः, मन्त्रान्तरकृत्यं च "" CV111 1 नवमी खण्डिका (भा) शाखान्तरीयपाठे देवतायां विशेष (वृ) भाग्यदर्शितयथालिङ्गत्वोपपादनम् (भा) इन्द्रियावत आम्नानफलम् वैमृधस्य विकृतित्वं तत्फलं च " 402 402 10:3 (वृ) आम्नानफलोपपत्तिः 403 (भा) इडाभिमन्त्रणदशा श्रौताहरणरूपं पक्षान्तरं च वरुणप्रघा- 404 उत्पत्तेराहरणरूपत्वोपपत्तिः, सेष्वनूह इडामन्त्रस्य मन्त्रस्येडाविषयत्वहेतुः, अनूहहेतुविवरणम् (भा) वायोर्मनसा ध्याने पक्षभेद (वृ) ध्यानमन्त्रपक्षद्वयविवरणम् (भा) पुनर्विहितमन्त्रविषये व्यवस्थापक्षभेदः, प्रवसतो भक्षादि. (वृ) पुनरनुक्रमणस्थलप्रदर्शन भाष्यार्थः, प्रवसतो भक्षाद्य- 406 भावोपपत्तिः दशमा खण्डिका (भा) पुरोडाशस्य व्यूहनाभिमर्शनव्यांदशाः, अन्वाहार्यानुमन्त्रण- 408 मन्त्रस्थभागपदार्थोपपत्तिः (बृ) ब्राह्मणदार्शताभिमर्शनसमकालता व्यादेशस्य (भा) पयश्शब्दघटितानुमन्त्रणसाधारण्यम् (भा) एषा त इत्यस्यावृत्तिः क्वचित् (वृ) भाष्यदर्शितव्यावृत्त्युपपत्तिः .. पृष्ठसख्या 401 101 एकादशी खण्डिका. सप्तहोतृजपावसरः ब्यूइनेऽनङ्गता तत्फलं ख 104 पक्षभेदः (ट) उक्तानुमन्त्रणस्य साधारण्यनिर्वाहः, पक्षद्वयाशयः याज- 409 मानवनिर्वाहश्च 405 405 106 408 अन्वाहार्यदानार्थप्रैष 409 410 110 411