पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । न मुं ने उदात्तस्वरितयोर्यणः स्वार- तोऽनुदात्तस्य एकादेश उदात्तेनोदात्तः स्वरितो वानुदान्ते पदादौ ८।२।४ ८ । २ । ५ ८ | २ | ६ न लोपः प्रातिपदिकान्तस्य ८ । २ । ७ ८।२।८ न ङिसंबुद्धयोः मादुपधायाश्च मतोर्वोऽयवा- दिभ्यः नादूघस्य कृपो रां लः उपसर्गस्यायतौ ग्रो यडि अचि विभाषा परेश्च घामयोः संयोगान्तस्य लोपः सूत्रपाठः । अ० पा० सू० सूत्राणि । ८ | २ | ३ | होटः दादेर्धातोर्घः वाहमुहष्णुहष्णहाम् नहो धः | आहस्थः झयः संज्ञायाम् आसन्दीवदष्ठीवञ्चक्रीवत्कक्षी- वद्गुमण्वचर्मण्वती उदन्वानुदधौ च राजन्वान् सौराज्ये छन्दसीरः अनो नुटू रात्सस्य धिन्च झलो झलि हूस्वादङ्गात् इट ईंटि स्कोः संयोगाद्योरन्ते च चोः कुः ८।२।९ स्ध्वोः ८ । २ । १० दधस्तथोश्च ८ । २ । ११ झलां जशोऽन्ते | झषस्तथोर्थोऽघः ८ । २ । १२ षढोः कः सि ८ । २ । १३ रदायां निष्ठातो नः पूर्वस्य न्च दः प्रश्चभ्रस्जसृजमृजयजराजभ्रा- जळशां षः | एकाचो बशोभषू झषन्तस्य ८ । २ । १६|ल्वादिभ्यः ८ । २ । १७ ओदितश्च ८ | २ | १८ | क्षियो दीर्घात् ८ । २ । १९ श्योऽस्पर्शे ८ । २ । २० अञ्चोऽनपादाने ८ । २ । २१ दिवोऽविजिगीषायाम् ८ । २ । २२ निर्वाणोऽवाते ८ | २ | २३ शुषः कः ८ । २ । २४ पचो वः ८ । २ । २५ क्षायो मः ८ | २ | २६ | मस्त्योऽन्यतरस्याम् ८ । २ । २.७ अनुपसर्गात् फुल्लक्षीवकृशो- ल्लाघाः नुदविदोन्दत्रामाहीभ्योऽन्यत- रस्याम् ८१२ | २८ ८ । २ । २९ ८ | २ | ३० | ७९ भ० पा० सू० ८ | २ | ३१ ८ | २ | ३२ ८ | २ | ३३ ८ । २ । ३४ ८ । २ । ३५ ८।२।१४ ८।२ । ४२ ८ | २ | १५ संयोगादेरातो धातोर्यंण्वतः ८ । २ । ४३ ८।२ । ४४ ८।२ । ४५ ८ । २ । ४६ ८।२ । ४७ ८ । २ । ३६ ८ | २ | ३७ ८।२ | ३८ ८ | २ | ३९ ८।२।४० ८/२ | ४१ ८।२।४८ ८ | २ | ४९ ८।२।५० ८ | २ | ५१ ८ | २ | ५२ ८ | २ | ५३ ८।२ । ५४ ८।२ । ५५ ८ | २ | ५६