पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सूत्राणि । आतो युक् चिणूकृतोः नोदात्तोपदेशस्य मान्तस्याऽ नाचमेः जनिवध्योश्च अतिंड्रीब्लीरीक्रूयीक्ष्माय्या- तां पुणौ शाच्छासाह्लाव्यावेपांयुक् वो विधूनने जु लीलोर्नुग्लुकावन्यतरस्यां स्नेह- विपातने भियो हेतुभये षुक् स्फायो वः शदेरगतौ तः रुहः पोऽन्यतरस्याम् प्रत्ययस्थात्कारपूर्वस्यांत इदा- प्यसुपः न यासयोः उदीचा मातः स्थाने यक- पूर्वायां भस्त्रैषा जाज्ञादास्वानञ्पूर्वा- णामपि अभाषितपुंस्काच्च आदाचार्याणाम ठस्येकः इसुसुक्तान्तात्कः चजी: कु धिण्ण्यतोः न्यक्कादीनां च हो हन्तेर्ष्णन्त्रेषु अभ्यासाच हेरचाङ सन्लिटोजें: अष्टाध्यायी - अ० पा० सू० ७ । ३ । ३३ सूत्राणि । विभाषा चे: न क्कादेः ७ । ३ । ३४ अनित्रन्योश्च ७ । ३ । ३५ भुजन्युजौ पाण्युपतापयोः | मयाजानुयाजौ यज्ञा ७ । ३ । ३६ वञ्चेर्गतौ ७ । ३ । ३७ ओकं उचः के ७ । ३ । ३८ | ण्ये आवश्यके | यजयाचरुचमवंचर्चश्च ७ । ३ । ७ १३ । ७ । ३ । ३९ वचोऽशब्द संज्ञांयाम् ७ । ३ | ४० प्रयोज्यनियोज्यौ शक्यार्थे । ३ । ४१, भोज्यं भक्ष्ये ७ । ३ । ४२| घोर्लोपो केटि वा ७ । ३ । ४३ ओतः श्यनि क्सस्याचि ४५ ४४ लुग्वा दुहदिहलिहगुहामात्मने- पदे दन्त्ये शमामष्टानां दीर्घः श्यनि ४६|ष्ठिवुक्कमुचमां शिति क्रमः परस्मैपदेषु ४७| इपुगमियमां छः पाघांध्मास्थांम्नादाणूदृश्यत्तिसार्त्तश दसदां पिबंजिधंधमतिष्ठ॑मनयच्छंप- इयच्छंधौशीयसीदाः ७ । ३ । ७८ ॐ । ३ । ७९ ७।३ । ८० ७।३ । ८१ ७१३ । ८२ ७।३ । ८३ ७।३ । ८४ ७ । ३ । ८५ ७ । ३ | ७ । ३ । ७ । ३ । ४८ ७ । ३ । ४९ अ० पां० सू० ७ । ३ । ५८ ७ । ३ । ५९ ७ । ३ । ५० ७ । ३ । ५१ ज्ञाजनोर्जा ७ । ३ । ५२ | प्वादीनां ह्रस्वः ७ । ३ । ५३ मीनातेर्निंगमे ७ । ३ । ५४ मिदैर्गुणः ७ । ३ । ५५ जुसि च ७ । ३ । ५६ | सार्वधातुकार्धधातुकयोः ७ । ३ । ५७] जाग्रोऽविचिण्णलूङित्सु ७ । ३ । ६० ७ | ३ | ६१ ७ । ३ । ६२ ७ । ३ । ६३ ७।३ । ६४ ७ । ३ । ६५ ७ । ३ । ६६ ७।३ । ६७ ७ | ३ । ६८ ७ । ३ । ६९ ७।३ । ७० ७१३ । ७१ ७ । ३ । ७२ ७। ३ । ७३ ७ । ३ । ७४ ७।३ । ७५ ७।३ । ७६ ७ । ३ । ७७