पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । सख्युरसम्बुद्धौ अनङ् सौ ७ । १ । ९३ | क्षुब्धस्वान्तध्वान्तलग्नम्लिष्ट- ऋदुशनस्पुरुदंसोऽनेहसां च ७ । १ । ९४ विरिव्धफाण्टवाढानि मन्थ- मनस्तमः सक्ताऽविस्पष्ट- ७।१ । ९५ तुन्वत् कोड: स्त्रियां च ७ । १ । ९६ विभाषा तृतीयादिष्वचि स्वरानायासभृशेषु ७ । १ । ९७ घृषिशसी वैयात्ये ७ । १ । ९८ दृढः स्थूलबलयोः ७ । १ । ९९ मभौ परिवृदः ७ | १ | १०० कृच्छ्रगहनयोः कषः ७ । १ । १०१ घुषिरविशब्दने ७ । १ । १०२ अर्देः संनिविभ्यः ७। १ । १०३ अभेश्चाविदू युवोरष्टाभ्योलोपस्तरघिजभोशपूश्यनोरुप- |णेरध्ययने वृत्तम् घायास्त्रीणि ॥ इति सप्तमाध्यायस्य प्रथमः ! वा दान्तशान्तपूर्णदस्तस्पष्ट- चतुरनडुहोरामुदात्तः अम् संबुद्धौ ऋत इद्धातोः उपधायाश्च उोष्ठधपूर्वस्य बहुलं छन्दसि सूत्रपाठ: । अ० पा० मूं० | सूत्राणि । भ० पी० सू० ७ । १ । ९२|विभाषा भावादिकर्मणोः ७ । २ । १७ इयन्तक्षणश्वसजागृणिश्व्ये- दिताम् कर्णोतर्विभाषा पांदः ॥ १ ॥ च्छन्नज्ञप्ता: ७।२ । २७ सिचि वृद्धिः परस्मैपदेषु ७ । २ | १ | रुभ्यमत्वरसंघुषाऽऽस्वनाम् ७ । २ । २८ अतो लान्तस्य वद्रवजहलन्तस्याच: ७ । २ । २ हृषेमसु अपचितश्च ७।२।२९ ७।२।३ नेटि ७।२।४ अतो हलादेर्लेषोः नेडाश कृति हु हरेश्छन्दसि अपरिहूवृताच सोमे ह्वरितः ७ | २ | १८ ७ | २ | १९ ७/२/२० ७/२/२१ ७।२ | २२ ७ | २ | २३ ७।२ । २४ ७।२।२५ ७ | २ | २६ तितुत्रतथसिसुसरकसेषु च ७ । २ । ९ एकाच उपदेशेऽनुदात्तात् ७ । २ । १० आयुकः किति सनि ग्रहगुहोश्च कृ॒सृभृवृस्तुमु॒स्रुश्रुवो लिटि ७ | २ | १३ शुक्रमोरमात्मनेपदनिमित्ते वीदितो निष्ठायाम् ७ । २ । १४ ग्रहो?लिटि दीर्घः यस्य विभाषा ७ । २ । १५ वृतो वा आदितश्च ७ । २ । १६ न लिङि ७ | २ | ३० ७ । २ । ३१ ७ । २ । ३२ ७ । २ । ३३ ७।२।५ ७।२।६ ७ । २ । ७ ग्रसितस्कभितस्तभितोत्ताभ- तचत्तविकस्ताविशस्तृशंस्तृ- शास्तृतरुतृतरूंतृवरुतृवरूतृ- वरूत्रीरुज्ज्वलितिक्षार- ७।२।८ ७ | २ | ११ | तिवमित्यमितीति च ७ । २ । ३४ ७ । २ | १२|आर्द्धधातुकस्येवळादेः ७ १.२ । ३५ ७ | २ | ३६ ७१२ । ३७ ७।२।३८ ७ । २ । ३९