पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•सूत्राणि । .मादस्वाङ्गं संज्ञायाम् निरुदकादीनि च अभेर्मुखम् . अपान्च सूत्रपाठः । ६३ अ० पा० सू० | सूत्राणि । अ० पा० मू० ६-। २ । १८३ हळदन्तात्सप्तम्या: संज्ञायाम् ६ । ३ । ९ ६. । २ । १८४ कारनानि च माचां हलादौ ६ । ३ । १० ६ । २ । १८५ मध्याद्गुरौ ६ | ३ | ११ ६ । २ । १८६ अमूर्द्धमस्तकात्स्वाङ्गादकामे६ । ३ । बन्धे च विभाषा १२ ६।३ । १३ ६।३ । १४ अरुपरिस्थम् अनोरमधानकनीयसी पुरुषश्चान्वादिष्टः अतेरकृत्पदे स्फिगपूतवीणाऽऽध्व- कुक्षिसीरनामनाम च ६ | २ | १८७ तत्पुरुषे कृति बहुलम् . ६ । २ । १८८ प्रावृशरत्कालदिवां जे. ६।२ । १८९ विभाषा वर्षक्षरशरवरात् १९०|घकालतनेषु कालनाम्नः . ६ ३ .२ । ६ । २ । १९१|शयवासर्वासिष्वकाळात् प्रतेरंश्वादयस्तत्पुरुषे ६ । २ । १९२ नैन्सिद्धंबनातिषु च ६ । २ ।.१९३ स्थे च भाषायाम् उपाद् ब्यजज़िनमगौरादयः६ | २ | १९४ षष्ठया आक्रोशे सरक्षेपणे विभाषोत्पुच्छे द्वित्रिभ्यां पादनमूर्धसु बहु · . व्रीहौ सक्थं चाकान्तात् ६ । २ । १९७| आनङू ऋतो इन्द्वे. ६। २ । १९८ देवताद्वन्द्वे च · परादिश्छन्दसि बहुलम् ६ । २ ।.१९९ ईदग्नेः सोमवरुणयोः बहुबीहाबाशंगौः सादक्तेऩनित्यार्थेयुक्तानहा- इद्वृद्धौ स्तिनकूलदेवताविभाषाननिविभ्यामेकोनविं- दिवो द्यावा शतिः ॥ इति षष्ठाध्यायस्य द्वितीयः - दिवसश्च पृथिव्याम् पादुः ॥ २ ॥ उषासोषसः. अळुगुत्तरपदे पञ्चम्याः स्तोकादिभ्यः ६ । ३ । २ ओजः सहोम्भस्तमसस्तृतीयाया: ६|३| ३ मनसः संज्ञायाम्

आज्ञायिति च

आत्मनश्च वैयाकरणाख्यायां चतुर्थ्याः ६ । ३ । ७ परस्य च ६. । ३ । १५ ६ । ३ । १६ ६। ३ । १७ ६ | ३१.१८ ६ | ३ | २१ ६ | ३ | २२ ६ १.२ । १९५ पुत्रेऽन्यतरस्याम् .. ६ | २ | १९६ ऋतो विद्यायोनिसम्बन्धेभ्यः६ | ३ । २३ विभाषा स्वसृपत्योः ६ । ३ । २४ ६ । ३ । २५ ६ । ३ । १९ ६ | ३ | २० ६ | ३ | २६ ६.। ३ । २७ ६ | ३ | २८ ६ । ३ । २९ ६ । ३ ।.३० ६.। ३ । ३१ ६ । ३ । १ मातरपितरावुदीचाम् पितरामातरा च च्छन्दसि स्त्रियाः पुंबद्भाषितपुंस्कादनू- इसमानाधिकरणेऽस्त्रिया- मपूरणीमियादिषु ६ | ३ | ६ | तसिलादिष्वाकृत्वसुचः क्यङ्मानिनोश्च ६ । ३ । ८ न कोपधायाः ६ । ३ । ३२ ६ ।३ । ३३ ६ । ३ । ३४ ६।३ । ३५ ·६ । ३ । ३६ .६।३ । ३७