पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । अग्रान्तशुद्धशुधवृषवराहे- भ्यश्च ५ ३ ४ | ककुदस्यावस्थायां लोपः ५ | ४ | त्रिककुत्ते उद्विभ्यां काकुदस्य पूर्णादिभाषा सुहृदुईदौ मित्रामिनयोः उरःप्रभृतिभ्यः कपू इनः स्त्रियाम् नद्यूत्तश्च शेषाद्विभाषा न संज्ञायाम् ईयसश्च वन्दिते भ्रातुः अ० पा० स० सूत्रपाठः । ५ । ४ । १४७ सूत्राणि | ५ । ४ । ५ । ४ । चङि . १४५ | दाश्वान्साहान्मीद्वांश्च १४६ व्यङः संमसारणं पुत्रपत्योस्त- पुरुषे ५ । ४ । १४८ वन्धुनि बहुव्रीहौ ५।४ । १५१ ५ । ४ । १४९ वचिस्वपियजादीनां किति ५ । ४ । १५० ग्रहिन्यावयिव्यधिवष्टिविच- तिवृश्चतिपृच्छतिभृज्ज- तीनां ङिति च लिटयभ्यासस्योभयेषाम् ५ । ४ । १५२ ५ । ४ । १५३ ५ । ४ । १५४ स्वापेश्चङि १५५ | स्वपिस्यमिव्येत्रां यङि ५ । ४ । १५६ न. वश: १५७ चाय: की अ० पा० सू० ऋतश्छन्दसि नाढीतन्त्र्योः स्वाङ्गे निष्मवाणिश्च ५ । ४ । १५८ स्फायः स्फी निष्ठायाम् ५ । ४.। १५९ स्त्यः प्रपूर्वस्य ५ । ४ । १६० द्रवमूर्तिस्पर्शयोः श्यः पादशतस्य तत्मकृतवृकसपत्रान्ववखार्यान- | प्रतेश्च ऋदुर्षयसिविंशतिः ॥ इति पञ्चमाध्यायस्य विभाषाऽभ्यवपूर्वस्य चतुर्थः पादः ॥ ४ ॥ समाप्तश्याध्यायः | शृतं पाके प्यायः पी पञ्चमः ॥ ५ ॥ एकाचो द्वे मथमस्य अजातिय नन्द्राः संयोगादयः पूर्वोऽभ्यासः उभे अभ्यस्तम् जक्षित्यादयः षट् तुजादीनां दीर्घोऽभ्यासस्य लिटि धातोरनभ्यासस्य सन्यो: श्लो ६ | १ | ११ ६/१ / १२ विभाषा श्वे: णौ च संवडोः ह्वः सम्मसारणम् ६ । १ । १३ ६ । १११४ ६ । १ । १५ ६ । १ । १६. ६ । २ । १७ ६१.१।१८. ६ । १ । १९ ६।१।२०. ६.। १।२१ ६ । १ । २२ ६.। १ । २३ ६।१ । २४ ६ । ९ । २५ ६ । १।२६' ६।१ । २७ ६ | १ | २८ ।२० ६।१।३० ६ । १८३१ ६ | १ | ३२ ६ | १.१ ३३ ६.।. १.। ३४ ६ | १ | ३५ ६ । १ । १. लिब्यङोश्च ६ । १।२ ६ । १ । ३ ६ । १ । ४ ६ | १ | ५ | अभ्यस्तस्य च ६ । १ । ६ बहुलं छन्दसि ६ | १ | ७ चाय: की अपस्पृधेथामानृचुरानृहुश्चि- च्युषेतित्यानआताश्रित . ६।१।१०। माशीराशीतः १ । ८ ६।१।९. ६ । १ । ३६