पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ सूत्राणि । नौद्धयचष्ठन् चरति आकर्षात् ठ पर्पादिभ्यः ष्ठन् श्वगणाञ्च वेतनादिभ्यो जीवति वस्त्रक्रयविक्रयान् आयुधाच्छ च हरत्युत्सद्गादिभ्यः भस्त्रादिभ्यः ष्ठन् विभाषा विवाद अणू कुटिलिकायाः निर्वृत्तेऽक्षद्यूतादिभ्यः क्रेर्मन्नित्यम् संसृष्टे चूर्णादिनिः ळवणाल्लुकू मुद्गादणू व्यञ्जनैपसिक्ते ओजःसहोम्भसा वर्तते उञ्छति रक्षति शब्ददर्दरं करोति अ० पा० सू० सूत्राणि | ४ । ४ । ७ माथोत्तरपदपदव्यनुपदं धा- वति ४।४।८ ४ । ४ । ९ आकन्दाटूठञ्च ४ । ४ । १० पदोत्तरपदं गृह्णाति ४ । ४ । ११ मतिकण्ठार्थललामं च ४ । ४ । १२/धर्मं चरति ४ । ४ । १३ ४ । ४ । १४ पक्षिमत्स्यमृगान्हन्ति परिपन्थं च तिष्ठति अष्टाध्यायी - ४१४ ११५ ४ । ४ । ४ | ४|४१ प्रतिपथमेति ठंश्च समवायान्त्समवैति ४ । ४ । ४२ ४ । ४ । ४३ ४।४ । ४४ परिषदो प्यः | सेनाया वा ४ । ४ । ४५ ४ । ४ । १६ संज्ञायांललाटकुक्कुट्यौपश्यति४ । ४ । ४६ ४।४ । ४७. ४।४ । ४८ ४ । ४ । ४९ ४ । ४ । ५०. ४। ४ । ५१ ४ । ४ । ५२ ४ । ४ । ४ | ४ | ४।४।२० अवक्रयः अपमित्ययाचिताभ्यांकक्कनौ ४ | ४ | २१ तदस्य पण्यम् ४ | ४ | २२ १७ तस्य धर्म्यम् अणू महिण्यादिभ्यः | ऋतोऽञ् १८ १९ लवणाट्ठञ् ४ । ४ । २३| किसरादिभ्यः ष्ठन् ४ । ४ । २४ शलालुनोऽन्यतरस्याम् ४ । ४ । २५ शिल्पम् अ० पा० सू० ४ । ४ । ५५ ४ । ४ । २६ ४ । ४ । २७ प्रहरणम् मड्डकझर्झरादणन्यतरस्याम् ४ । ४ । ५६ ४ । ४ । ५७ ४ । ४ । ५८ तत्प्रत्यनुपूर्वमीपलोमकूलम् ४ । ४ । २८ परश्वधाञ्च परिमुखं च प्रयच्छति गर्ह्यम् कुसीददशैकादशात् ष्ठन्ष्ठचौ४ । ४ | ३१ शीलम् ४ । ४ । ५९ ४।४ । ६० ४ । ४ । ६९ ४ । ४ । ६२ ४ । ४ । ६३ ४ । ४ । ३२ छत्रादिभ्यो णः ४ । ४ । ३३ कर्माध्ययने वृत्तम् ४ । ४ । ३४ बह्वच्पूर्वपदाञ् ४ । ४ । ३५ हितं भक्षाः ४ । ४ । ६४ ४ । ४ । ६५ ४ । ४ । ३६ हृदःमै दृश्तेि नियुत्तम् ४ । ४ । ६६ ४ । ४ | ३७ ४ । ४ | ३८ ४ । ४ । ३९. ४।४।४० ४ । ४ । २९ शक्तियष्टयोरीकक् ४ । ४ । ३० अस्तिनास्तिदिष्टंमतिः ४ | ४ | ५३ ४ । ४ । ५४