पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । सोऽस्यादिरिति च्छन्दुसः वञः सास्यां क्रियेति ञः तीते तद ऋतूक्यादिसूत्रान्ताट्ठक् क्रमादिभ्यो वुन् अनुब्राह्मणादिनिः वसन्तादिभ्यष्ठक् प्रोकांक् सूत्राच्च कोपधात् छन्दोब्राह्मणानि च तद्वेिष- सूत्रपाठः । भ० पां० सू० प्रगाथेषु संग्रामे प्रयोजनयोद्धृभ्यः ४ | २ | ५६ राहकुमुदादिभ्यः तदस्यां महरणमिति क्रीडा- जनपदे लुप् यां णः अदूरंभवश्च ओरंञ् मतोश्च बहुजङ्गात् चह्नचः कूपेषु उदक च विपाश: सादिभ्यश्च सूत्राणि । शतृणमेक्षाश्मसखिसङ्काश- ४ । २ । ५५ वलपक्षकर्णसुतङ्घममंगदिन्वं- ४१२१८० ४ | २ | ८१ ४।२ । ८२ ४ | २ १८३ ४।२ । ८४ ४।२।८५ ४ । २ । ८६ ४ । २ । ६२ कुमुदनडवेत सेभ्यो डूमतुप ४ | २ | ८७ ४।२।८८ ४ । २ । ६३ नडश दाइ डूळच् ४ १ २ | ६४ शिखाया वलच् ४ । २ । ६५ उत्करादिभ्यश्छः ४ । २ । ८९ ४।२।९० नडादीनां कुंकू चं ४ । २ । ९१ ४ | २ | ९२ ४ । २ । ५७ वरणादिभ्यश्च ४ | २ | ५८ शर्कराया वा ४ । २ । ५९ ठकू छौ च ४ | २ | ६० | नद्यां मतुपू ४ । २ । ६१ मध्वादिभ्यश्च ४ । २ । ६६ शेषे तदस्मिन्नस्तीति देशे तन्नानि४ । २ । ६७ राष्ट्रावारपारादूं बखौ तेन निर्वृत्तम् ४ । २ । ६८ ग्रामांद्यखत्रौ तस्य निवासः ३७ अ० पा० सू० स्त्रीषु सौवीरसाल्वप्राक्षु सुर्वास्त्वादिभ्योऽणुं रोणी कोपधाच बुच्छणूक ठ जिलसेनिरञ्- व्यंयफकूफिञिञ्ञ्यकक्ठकोऽ रोहणकृशाश्वर्यकुमुदका- ४ । २ । ९३ ४ | २ | ९४ ४ | २ १९५ ४ । २ । ६९ कत्र्यादिभ्यो ढकञ् ४ । २ । ७० कुलकुक्षिग्रवाभ्यः श्वास्यल- ४ । २ । ७१ |ङ्कारेषु ४ । २ । ९६ ४।२ । ९७ ४ | २ | ७२ नद्यादिभ्यो ढक् ४ । २ । ७३ दक्षिणापश्चात्पुरसस्त्यकू ४ । २ । ७४ कापिश्या: फक् ४ । २ । ७५ रङ्कोरमनुष्येऽण् च ४।२।९८ ४ । २ । ९९ ४।२।१०० ४ । २ । ७६ द्युप्रागपागुदकूमतीचो यत्४ | २ | १०१ ४ । २ । ७७ कन्थायाष्ठकं ४ | २ | १०२ ४ । २ । ७८ वर्णों बुक् ४ । २ । ७९ अव्ययात्त्यपूं ४ | २ | १०३- ४।२ । १०४ ऐषमोह्यःश्वसोन्यतरस्याम् ४ | २ | १०५ तीररूप्योत्तरपदादञ्ञौ ४ । २ । १०६ | दिक्पूर्वपदादसंज्ञायां ञः । २ । १०७