पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि | चटकाया ऐरकू गोधाया कू आरगुदीचाम् क्षुद्राभ्यो वा पितृष्वसुरछण् ढकि लोपः भातृष्वसुश्च चतुष्पाद्भयो ढञ् गृष्ट्यादिभ्यश्च राजश्वशुराद्यव् क्षत्रादूधः कुलात्खः अपूर्वपदादन्यतरस्यां ढकञौ महाकुलाखत्रो दुष्कुलाडू ढक् स्वसुश्छः भ्रातुर्व्यच "व्यन्त्सपत्ने सूत्रपाठः । सूत्राणि अ० पा० सू० अ० पा० सू० ४ । १११५६ ४ । १ । १५७ ४।१।१५८. ४ । १ । १५९ ४ | १ | १२८ अणो यचः ४ । १ । १२९ |उदीचां वृद्धादगोत्रात् ४ | १ | १३० वाकिनादीनां कुकू च ४ । १ । १३१ | पुत्रान्तादन्यतरस्याम् ४ | १ | १३२ माचामवृद्धात्फिन्बहुलम् ४ | १ | १६० ४ । १ । १३३ मनोजतावन्यतौ षुकु च ४ | १ | १६१ ४ । १ । १३४ अपत्यं पौत्रप्रभृति गोत्रम् ४ | १ | १६२ ४ । १ । १३५ जीवति तु वंश्ये युवा ४ । १ । १६३ ४ । १ । १३६ भ्रातरि च ज्यायसि ४ । १ । १३७ वान्यस्मिन्त्सपिण्डे स्थवि- ४ | १ | १३८ रतरे जीवति ४ | १ | १६४ ४ । १ । १६५ ४ । १ । १६६ ४ । १ । १३९ वृद्धस्य च पूजायाम् यूनश्च कुत्सायाम् यहू- ४ | १ | १६७ ४ । १ । १४० जनपदशब्दात्क्षत्रियादञ् ४ | १ | १६८ ४ । १ । १४१ साल्वेयगान्धारभ्य च ४ | १ | १६९ ४ । १ । १४२ व्यञ्मगधकलिङ्गसूरमसा- ४ | १ | १४३ / दणू ४।१।१७० ४ । १ । १४४ | वृद्धेत्कोसलानादाञ् भ्यङ्४ | १ | १७१ ४ | १ | १४५ कुरुनादिभ्यो ण्यः ४ | १ | १७२ ४ । १ । १४६ साल्वावयवप्रत्यग्रथकलकू- रेवत्यादिभ्यष्ठकू गोत्रस्त्रियाः कुत्सने ण च ४ | १ | १४७ टाश्मकादिञ् वृद्धाटूठकू सौवीरेषु बहुलम् ४ | १ | १४८ ते तद्रानाः फेश्छ च ४ | १ | फाण्टाहतिमिमताभ्यां ण- १४९ कम्बोजाल्लुकू ४ । १ । १७३ ४ । १।१७४ ४।१। १७५ स्त्रियामवान्तिकुन्तिकुरुभ्यश्च४ | १ | १७६ ४।१११७७ फिञौ ४ । १ । १५० अतश्च ४ | १ | १५१ न प्राच्यभर्गादियौधेया- ४ | १ | १५२ दिभ्यः ४ । १ । १७८ कुर्बादिभ्यो ण्यः सेनान्तलक्षणकारिभ्यश्च उदीचामिञ् तिकादिभ्यः फिञ् कौशल्यकामर्याभ्यांच ४ । १ । १५३ ङ्याव्दिगोः षिद्वौरादिवाहोदैवयज्ञियञ्ञिो- ४२२। १ । १५४ इर्चचोमहाकुलान्मनोर्जातावष्टादश ॥ ४ | १ | १५५ ॥ इति चतुर्थाध्यायस्य मथमः पादः ॥ १॥ १ वृद्धस्य च यूनश्चेति च वार्तिकद्वयं सूत्रपाठे कैश्विक्षिप्तम् ।