पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । दामहायनान्ताच्च अन उपधालोपिनोऽन्यतर- स्याम् नित्यं संज्ञाछन्दसोः केवलमामकभागधेयपापाप- रसमानार्यकृत सुमङ्गलभे- पजाच्च रात्रेश्चाजसौ अन्तर्वत्पतिवतोर्नुक पत्युनों यज्ञसंयोगे विभाषा सपूर्वस्य नित्यं सपत्न्यादिषु तोच वृषाकप्यनिकुसितकुसीदा- सूत्रपाठः । वहादिभ्यश्च नित्यं छन्दसि भुवश्च पूंयोगादाख्यायाम् अ० पा० सू० | ४ । १ । २७ ४ । १ । २८ ४ । १ ।२९ षिगौरादिभ्यश्च जानपदकुण्डगोणस्थळभाज- नागकालनीलकुशकामुकक- बराद्धृत्त्यमत्रावपनाकृत्रिमा- श्राणास्थौल्यवर्णानाच्छाद- 'नायोविकार मैथुनेच्छाकेश- वेशेषु शोणात्माचाम् वोतो गुणवचनात् सूत्राणि । इन्दवरुणभवशर्वरुद्रमृडाहे- मारण्ययवयवनमातुला- चार्याणामानुकू क्रीतात्करणपूर्वाद् कांदल्पाख्यायाम् बहुब्रीहेश्चान्तोदात्ताव अस्वाङ्गपूर्वपदादा ४ । १ । ३० ४ । १ । ३१ | स्वाङ्गाञ्चोपसर्जनादसंयोगो- ४ | १ | ३२ | पधात् ४ | १ | ३३ नासिकोदरौष्ठजङ्घादन्तक- ४ | १ | ३४ | र्णशृङ्गाच ४ । १ । ३५ न क्रोडादिवह्वचः सहनञ्विद्यमान पूर्वाञ्च नखमुखात्संज्ञायाम् . दीर्घजिह्वी च च्छन्दसि ४ | १ | ३६ नामुदात्तः मनोरौ बा वर्णादनुदात्तात्तोपधात्तो नः ४ । १ । ३९ वाहः अन्यतो ङीष् ४ । १ । ३७ ४ । १ । ३८ दिक्पूर्वपदान्ङीप् ४ । १ । ४१ ४ । १ । ४० | सख्यशिश्वीति भाषायाम् जातेरस्त्रीविषयादयोपघात् पाककर्णपर्णपुष्पफलमूळवा- | लोत्तरपदाच इतो मनुष्यजातेः ऊङुतः बाह्वन्तात्संज्ञायाम् ४ | १ | ४२ पोश्च ४ | १ | ४३ करूत्तरपदादौपम्ये १ । ४४ संहितशफलक्षणवामादेश्व ४ । १ । ४५ कद्रुकमण्डल्वोश्छन्दसि ३३ अ० पा० सू० ४ । १ । ४६ | संज्ञायाम् ४ । १ । ४७ शार्ङ्गरवाद्यत्रो डीन् ४ । १ । ४८। यङश्चापू ४ | १ | ४९ ४ । १ । ५० ४ । १ । ५१ ४ / १/५२ ४ | १ | ५३ ४ । १ । ५४ ४।१ / ५५ ४ । १ । ५६ ४ | १ | ५७ ४।१।५८ ४ । १/५९ ४।१।६० ४ । १ । ६१ ४ । १ । ६२ ४ | १ |६३ ४ । १ । ६४ ४१ १ १६५ + ४ । २ । ६६ ४ । १।६७ ४।१।६८ ४ | १ | ६९ ४ । १ । ७० ४ । १ । ७१ ४१.१ १ ७२ ४ । १ । ७३ ४ । १।.७४