पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ सूत्राणि । तव्यत्तव्यानीयरः अचो यत् पोरदुषधाद शकिसहोश्च अष्टाध्यायी - सूत्राणि । अ० पा० सू० ३ । १ । ९६ योन्नीयोच्छिष्यमर्यस्त ३ | १ | ९७| र्यखन्यखान्यदेवयन्यापृच्छच- | प्रतिषीव्यब्रह्मवाद्यभाव्यस्ता- व्योपचाय्यपृडानि वह्यं करणम् अर्थः स्वामिवैश्ययोः उपसर्या काल्या प्रजने अजय संगतम् वदः सुपि क्यपूच भुवो भावे ३ | १ | ९८ ३ | १ | ९९ गदमदचरयमश्चानुपसर्गे ३ | १ | १०० ऋहलोर्ण्यत् अवद्यपण्यवर्या गर्ह्यपणित- व्यानिरोधेषु ओरावश्यके आसुयुवपिरपिलपित्राप- ३ | १ | ३ । १ । १०२ | चमश्च १०१ ३ । १ । १०३ आनाग्योऽनित्ये ३ । १ । १०४ | प्रणाय्योऽसंमतौ ३ | १ | १०५ पाय्यसान्नाय्यनिकाय्य- १०६ | ध्याय्यामानहविर्निवास- १०७ | सामिधेनीषु १०८ क्रतौ कुण्डपाथ्यसं- ३ | १ | ३ | १ | हनस्त च ३ | १ | एतिस्तुशास्वृहनुषः क्यप् ३ | १ | १०९ | चाय्यौ ऋदुपधाञ्चाक्लृपि चृतेः ३ | १ | ११० अौ परिचाय्योपचाय्य - ई च खनः भृञोऽसंज्ञायाम् मृजेर्विभाषा ३।१।१११ समूह्याः ३ । १ । ११२ ३ | १ | चित्यानिचित्ये च ११३ तृचौ नन्दिग्रहिपचादिभ्यो ११४ | ल्युणिन्यचः ११५ | इगुपधज्ञामीकिरः कः ३ | १ | ३ | १ | ३ । १ । ११६ आतश्चोपसर्गे अ० पा०: सू. - राजसूयसूर्यमृषोयरुच्यकु प्यकृष्टपच्या व्यथ्याः भिद्योद्धयौ नंदे पुष्यसिद्धयौ नक्षत्रे विपूयविनीयजित्या मुञ्जक- पाघ्राध्माघेट्टशः शः कहलिषु ३ | १ | ११७ अनुपसर्गाल्लिम्पविन्दधारि- प्रत्यपिभ्यां ग्रहेः ३ । १ । ११८ पारिवेद्युदेजिचेतिसातिसा- पदास्वैरिबाह्यापक्ष्येषु च ३ | १ | ११९ | हिभ्यश्च विभाषा कृवृषोः युग्यं च पत्रे ३ । १ । ३ | १ | अमावस्यदन्यतरस्याम् ३ | १ | छन्दसि निष्टर्क्यदेवहूयमणी- ३ | १ | १२३: । १ । १२४ ३ | १ | १२५. ३ | १ | १२६ ३ । १ । १२७ ३ | १ | १२८ ३ | १ | १२९ ३ | १ | १३० ३ | १३१३९ ३ | १ | १३२ ३ | १ | १३३ ३ | १ | १३४ ३.१ । १३५ ३ | १ | १३६ ३ | १ | १३७ ३ | १ | १३८. १२० | ददातिदधात्योविभाषा ३ | १ | १३९ १२१ | ज्वलितिकसन्तेभ्यो णः ३ | १ | १४० १२२ श्याव्यधासुसंस्रवती- | णवसावहालद्दश्लिषश्वसश्च ३ | १ | १४१