पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । इदमोऽन्वादेशेऽशनुदात्तस्तृती- यादौ २ | ४ | ३२ एतदस्त्रतसोस्नतसौचानुदात्तौ२ | ४ | ३३ द्वितीयाटौस्स्वेनः २ । ४ । ३४ आर्धधातुके २ | ४ | ३५ अदो जग्धिर्त्यप्ति किति लुङ्सनोर्घस्ल घञपोश्च बहुलं छन्दसि लियन्यतरस्याम् वेञो वयिः हनो वध लिङि लुङि च आत्मनेपदेष्वन्यतरस्याम् इणो गा लुङि ●णौ गमिरबोधने सनि च इङश्च · गाडू लिटि विभाषा लुङ्लङोः णौ च संश्चङोः अस्तेर्भूः ब्रुवो वाचः चक्षिङः ख्याञ् सूत्रपाठः । चा लिटि अजेयवञपोः चा यौ `ण्यक्षत्रियार्षञितो यूनि लुगणिञो: पैलादिभ्यश्च इञ: प्राचाम् अ० पा० सु० सूत्राणि । . न तौल्वलिभ्यः ताजस्य बहुषु तेनैवा- ऽस्त्रियाम् यस्कादिभ्यो गोत्रे यञञोश्च अत्रिभृगुकुत्सवसिष्ठ- २ | ४ | ३६ २ । ४ । ३७ गोतमाद्गिरोभ्यश्च २ | ४ | ३८ वह्वच इञ: प्राच्यभरतेषु २ । ४ । ३९ न गोपवनादिभ्यः २ । ४ । ४०) तिककितवादिभ्यो द्वन्दे २ ३ ४ | ४१ | उपकादिभ्योऽन्यतरस्याम• १९

अ० पा० सू०

२।४।६१ २। ४ । ६२ २ | ४ | ६३ २।४ । ६४ अव्ययादाप्सुपः २ | ४ | ५८| नाव्ययीभावादतोऽमृत्य- .२ । ४ । ५९ पञ्चम्या: २ | ४ | ६० | तृतीयासप्तम्यो हुम् २।४/६५ २ | ४ | ६६ २ । ४ । ४२ इन्द्वे भागस्त्यकौण्डिन्ययोरग- २ | ४ | ७० २।४ । ७२ । ४ । ४३ २ | ४ | ४४ स्तिकुण्डिनच् २ । ४ । ४५| सुपो धातुप्रातिपदिकयोः २ । ४ । ७१ २ | ४ | ४६ | अदिमभृतिभ्यः शपः २ | ४ | ४७ बहुलं छन्दसि २ । ४ । ४८ | योऽचि च २ । ४ । ४९ जुहोत्यादिभ्यः श्छुः २ । ४ । ५० बहुलं छन्दसि २ । ४ । ५५ मन्त्रे घसहरणशवृदहाट्टचू- २ । ४ । ५६ कृगमिजनिभ्यो ले: २ । ४ । ५७ आमः २।४।६७ २ ॥ ४ । ६८ २ । ४ । ६९ २ । ४ । ५१ गातिस्थाघुपाभूभ्यः २ । ४ । ५२ | सिचः परस्मैपदेषु २।४ । ७७ २ । ४ । ५३ विभाषा प्राधेशाच्छासः २ । ४ । ७८ २ । ४ । ५४ तनादिभ्यस्तथासोः २।४ । ७९ २।४ | ७३ २।४ । ७४ २ । ४ । ७५ २ । ४ । ७६ २।४।८० २१४/८१ २।४ । ८२ २ | ४ | ८३ २।४१८४