पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ।
अष्टाध्यायी।
श्रीमहर्षि -
पाणिन्याचार्य विरचिता.

शिक्षा, परिभाषापाठ, अष्टाध्यायी, गणपाठ, धातु-
पाठ, लिङ्गानुशासनपाठ सहिता अकारा-
धनुक्रमावतारितसूत्रसूची परिष्कृता ।
सेयम्
मुम्बघ्यां
खेमराज श्रीकृष्णदास इत्यनेन
स्वकीये "श्रीवेङ्कटेश्वर” मुद्रणालये
मुद्रयित्वा प्रकाशिता ।
संवत् १९५४, शके १८१९.
अत्रसर्वैस्वत्त्वं यन्त्राध्यक्षस्य वशगम् ।