पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
iii

ing to Dramaturgy appears to be drafted from the Dasarupaka nd Natya Sastra. He quotes Kohala the ancient author on Damaturgy-स्थाने प्रहसनस्याथ भाणमप्याह कोहल: and none else. He gives illustrations from Rudrata, Dhananjaya and quotes a verse from Dhvanyaloka, ’यद्वञ्चवनाहेित' etc. and also verses of Dhanika such as 'रतिक्रीडाछूते' etc. Alankara Sangraha gives the names of the Rupakas and Uparupakas and gives the names of dramas containing acts up to ten. “ मारीचवञ्चनं नाम पञ्चाङ्क परिकीर्तितम् । वेणीसंहारसंज्ञं तु षडङ्कं नाटकं मतम् । शाकुन्तलं तु सप्ताङ्कमष्टाङ्कं नलविक्रमम् । देवीपरिणयाख्यानं नवाङ्कं पिरकीर्तितम्॥ बालरामायणं नाम दशाङ्कं परिकीर्तितम् ।"

Page 111 Alankara Sangraha. Similarly for Uparupakas as in Salitya Darpana the names of all except Natika and Sattika are given सप्ताङ्क स्तम्भितरम्भस्त्वष्टाङ्कं मदनरेखा । मेनकानहुषाख्यं स्यान्नवाङ्कं परिकीर्तितम् ॥ प्रकीर्त्यते परं प्राज्ञै पञ्चाङ्क विक्रमोर्यशी । " Page 124 Alankara Sangraha.

Prenkhanam-वालिवधम्

निदर्शनमिह ज्ञेयं क्स्तु वालिवधादिकम्। P.124. Gosti-रैवतमदनिकम्, Bhapika-कामवृत्ता. For Sallapakam our author gives कनकवती- माधवम्, while S. D. gives मायाकापालिकम्. and Kanakavati for Silpakam. Prasthanakam -शृङ्गारतिलकम्; Kāvyam-यावोदयः; Hallisakam-केलिरैवतकम्; Rāsakm-मेनकाद्विजम् while S. D. quotes मेनकाहितम्; Sri Gaditam क्रीडारसातलम्; Lasika-वीणावती , विनायिका also and that it may be included in Durmallika Durmalli -चिन्दुमती; Natyarasakam-विलासवती