पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयाः अङ्कतार: प्रवेशकः श्राव्यक्स्तुत्नविध्यम् सर्वश्राव्यम् अश्रध्यम् नियतश्राव्यम् जनान्तिकम् अपवारितम् आकासभाषितम् वृतिः तद्भेदाश्च भारतीवृत्तिः भारतीवृत्त्यङ्गानि सात्ततीवृत्तिः सात्वत्यङ्गानि संलापकः उत्थापकः सङ्घात्यः परिवर्तकः आरभटीवृत्तिः आरभटथङ्गानि संक्षिप्त सम्फेटः वस्तूत्थाफ्नक्रम् अवपतनम् कैशिकीवृत्तिः कैशिक्यङ्गानि नर्म, तत्रैविध्यम् नर्मस्पन्दः नर्भस्फोटः नर्मगर्भः वृतिनियमः संस्कृतदि पाठपनियमः आमन्त्रणप्रकारः " " " " " " " " " ९९ " " " " " १०० " " " " " १०१ " " " " " १०२ " १०३ " "

  विषयाः

४ | नवमपरिच्छेदे ५ | रूपकस्य मेदाः ८ | उपरूपकाणां मेदाः १० | नाटकस्य प्रथमप्रतिपादने हेतुः १० | रङ्गः ११ | पूर्मरङ्गस्वरूपम् १२ | xxxxxxx १४ । नान्धाः आवश्यकता १५| नन्दीखरूपम् १ । नान्धनन्तरकर्तव्यता ३ | ग्ररोचना ४,५ | आमुखम्। १० | वीथ्यङ्गसंख्या १२ | कथोद्धातः

१ | प्रवृत्तकम्
६ | प्रयोगातिशयः
९ | वीथ्यङ्गानि

१७ | सूत्रधारनिर्गमनम् १९ | नाटकरचनापरिपाटी २० | नाटकादीनां संज्ञा

३ | प्रकरणादिसंज्ञा
५ | नाटिकादीनां संज्ञा
७ | नाटकेतिवृत्तखरूपम्
१३ | नायकस्य रसानुचितं त्याज्यम् 
१७ | अङ्गलक्षणसन्धिविभागाः
१९ | विष्कम्भकादिप्रयोगः 
११ | अङ्कलक्षणम्
१७ | वस्तुविच्छेदननिषेधः
७ | रसतिरोधाननिषेधः
११ । वीरक्ष्टङ्गारयोरन्यतरसाश्रयणम्
१६ । प्रत्यक्षाप्रदर्शनीयानि

विषयाः पृ प

नवमपरिच्छेदे

१०५ १ " ४ " ८ " ९ १०५ १० " १३ " २० १०६ २ " २० १०७ ७ " १२ " १४ " १५ " १६ १०८ ५ " ८ " १७ " २२ १०९ २ " ८ " ९ " १० " ११ " १५ " १९ ११० १ " ६ " ८ ११० १० " ११