पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
254
अलङ्कारमणिहारे

अथ वर्णनियमः.

 तत्रापञ्चवर्गीणचित्रं यथा, ममैव प्रपन्नानन्दस्तुतौ--

 सरसिरुहालयवासा या सा शिशिरांशुहारिलवहासा । वरसारसशालिशया सरसा सा श्रीर्विशिश्रिये शिरसा ॥ २३४७ ॥

 लवहासो मितहसनम् । सा श्रीः शिरसा विशिश्रिये आश्रिता । अत्र कचटतपवर्गीयवर्णवैधुर्येण यकारादिवर्णा एव न्यबध्यन्त । इदमेवास्पर्शवर्णचित्रम् ॥

 यथावा--

 वासवसवहर सवहरवरवश्यासुरवरासशौर्य हरे । वल्लववलयसहाय स्वयं श्रिया सह विहारशीलाव्याः ॥ २३४८ ॥

 वासवसवस्य इन्द्रयागस्य हर । सवहरवरस्य शम्भुदत्तवरस्य वश्यः यः असुरवरः बाणासुरः तं अस्यति निरस्यतीति तथोक्तं शौर्यं यस्य तस्य संबुद्धिः । वल्लववलयस्य गोपोलजालस्य सहाय श्रिया सह विहारशील हरे ! स्वयं मत्कृतकिंचित्कारमनपेक्ष्य अव्याः रक्ष । इदमपि पूर्ववदपञ्चवर्गीयचित्रम् ॥

 अनन्तस्थोष्मवर्णचित्रं यथा--

 कनककनदनघधामा घनभूमा काऽपि जगदधिपभामा । दत्तां मम मतिमत्तामतिमत्तानां पदान्तिकं मा गाम् ॥ २३४९ ॥