पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
110
अलंकारमणिहारे

मेवामृतांशुरिति रूपके ज्योत्स्नापदं साधकप्रमाणं मुख्यतयाऽवगम्यमानो ज्योत्स्नापदार्थः अमृतांशोरेवानुकूल्यमश्नुत इति मुखामृतांशोरिति रूपकसाधकः । मुखं अमृतांशुरिवेत्युपमायास्तु नाञ्जस्येन साधकः, मुखे मुख्यतया जोत्स्नापदार्थस्य चन्द्रिकारूपस्यानवगमात् । न च तर्हि रूपकमुपमाबाधकमेव किं न स्यादिति वाच्यं, यथा अमृतांशावनुकूलः न तथा मुखे । किंतूपचारेणानुकूल्यस्य कथंचित्संभवान्नोपमाप्रतिकूलता । किंतु ताटस्थ्यमेवेति ध्येयम् ॥

 उपमाबाधकाद्रूपकपरिग्रहो यथा--

 शरदुदितशिशिरकिरणस्फुरणजुषा विशदयन् वृषाद्रिमणिः । कमलाक्षो नस्स्वान्तं कटाक्षसुधया विलिम्पति निशान्तम् ॥ २१६५ ॥

 नः अस्माकं स्वान्तं निशान्तं भवनमिति व्यस्तरूपकम् । विशदयन्निति हेत्वर्थे शता । हेतुरिह फलम् । शरदुदितेत्यादि कटाक्षसुधयेत्यस्य विशेषणम् । अत्र कटाक्षस्सुधेवेत्युपमायां उक्तव्यस्तरूपकमेव न बाधाकं, किंतु शरदुदितेत्यादिसामान्यधर्मप्रयोगोऽपि बाधक एव । न तु तटस्थः ‘उपमितं व्याघ्रादिभिः’ इत्यादिना तदप्रयोग एव समासविधानादिति प्राञ्चः । वयं तु क्वचित्सामान्यधर्मप्रयोगोऽपि नोपमाबाधक इति ब्रूमः ॥

 यथा--

 स्ववशानुचरं रुचिरं सपद्मकं देवकुञ्जरं सुकरम् । नागागमसविहारं योगाद्विन्देय धीरगम्भीरम् ॥

 स्वा स्वकीया या वशा करिणी ‘वशा वन्ध्याऽसुता योषा स्त्रीगवीकरिणीषु च । त्रिष्वायत्ते क्लिबमायात्तत्वे चेच्छाप्रभुत्व