पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्गः ३ ] देवशिल्पिन्यपि त्वष्टा त्वक्षति । त्वक्ष्यते च । 'त्वक्षू तनूकरणे' (भ्वा०प० से०) । 'नतृनेट - ' ( उ० २१९५ ) इति साधुः । त्वष्टा पु- मान्देव शिल्पितक्ष्णोरादित्यभिद्यपि ' ( इति मेदिनी) ॥ दिष्टं दैवेऽपि न द्वयोः । दिश्यते स्म । ‘दिश अतिसर्जने' (तु० उ० अ०) । क्तः (३|२|१०२) 'दिष्टं दैवे पुमान्काले' (इति मेदिनी) व्याख्यासुधाख्यव्याख्यासमेतः । रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥ कटति । ‘कटे’ (भ्वा० प० से० ) । मृगवादित्वात् ( उ० १|३५) उः | 'कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । नपुंसकमकार्ये स्यात्पुंलिङ्गो रसमात्रके | त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च ' ( इति मेदिनी ) ॥ अरिष्टे तु शुभाशुभे । न रिष्टम् । 'अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । अरिष्टमशुमे तक्रे सूतिकागार आसवे । शुमे मरणचिह्ले च’ (इति मेदिनी) ॥ एषणम् | 'इषु इच्छायाम्' ( तु०प० से ० ) | फिन् (३॥ ३॥ ९३) इज्यतेऽनया वा, इति वा । यजेः क्तिन् (३।३।९३ ) ॥ 'इष्टिर्मताभिलाषेऽपि संग्रह लोकयागयो: ' ( इति मेदिनी ) ॥ सृष्टिर्निश्चिते ब॑हुनि त्रिषु | सर्जनम् । 'सृज विसर्गे' (दि० आ० अ०) । किन् (३| ३।९४) । 'अकारान्तपाठे भावे तः' (३|३|११४) । मुक्त- रिष्टं क्षेमाशुभाभावेषु रेषणम् । रिष्यते स्म, ऋषति इति वा । ‘रिष हिंसायाम्’ | निर्मितयोः प्राज्ये त्रिषु सृष्टं तु निश्चिते” इति रुदः ॥ कटे तु कृच्छ्रगहने ( दि० प० से० ) । क्तः (३।३।११४,३।२।१०२) । 'रिष्टं स्यादशुभैनसोः' इत्यजयः । 'रिष्टं क्षेमाशुभाभावे पुंसि खड्ने च फेनिले' (इति मेदिनी) ॥ कष्यते स्म । 'कष हिंसायाम् ' ( भ्वा०प० से ० ) । तः । (३|२|१०२) । 'कृच्छ्रगहनयोः कषः' (७७२१२२) इति नेटू दक्षामन्दागदेषु तु ॥ ३९ ॥ मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥ अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । माया विपरीतदर्शनम् । यन्त्रं मृगबन्धनविशेषः । सी- राजेफालाधारे । कूट्यते । 'कूट आप्रदाने' (चु० आ० से०) । पचाद्यच् (३।१।१३४) ॥ सूक्ष्मैलायां त्रुटि: स्त्री स्यात्कालेल्पे संशयेपि सा ॥ ३७॥ से०) । संशये त्रुट्यते । अनेन वा । 'त्रुट छेदने' (चु० आ० ‘इगुपधात् - ' ( उ० ४।१२० ) इतीन् । 'त्रुटि: स्त्री स्वल्पे सूक्ष्मैलाकालमानयोः' (इति मेदिनी ) ॥ अर्युत्कर्षाश्रयः कोट्यः कोटयते । ‘कूट प्रतापने’ (चु० आ० से ० ) । 'अच इः' (उ० ४|१३९) । 'कोटिः स्त्री धनुषोऽप्रेऽश्री संख्या मेदप्र- कर्षयोः' (इति मेदिनी) ॥ मूले लग्नकचे जटा । जटति । ‘जट संघाते’ (भ्वा०प० से ० ) । पचायच् (३।१।१३४) । 'जटा लग्नकचे मूळे मांस्यां लक्षे पुनर्जटी' ( इति मेदिनी) ॥ ४०३ व्युष्टिः फले समृद्धौ च व्युच्छनम् । व्युच्छयते चा । 'उच्छी विवासे' (भ्वा० प० से ० ) । क्तिन् ( ३ ॥३॥९४ ) ॥ दृष्टिर्शानेऽक्षिण दर्शने ॥ ३८ ॥ दर्शनम् । 'दृशिर् प्रेक्षणे' (भ्वा०प०अ०) । किन् (३।३।९४) । करणे वा ॥ इष्टिर्यागेच्छयोः पटुः पाटयति । 'पट गतौ' (भ्वा०प० से ० ) ण्यन्तः । 'फलि- पाटि - ( उ० १।१८) इत्युः पटादेशश्च । 'पटुस्तीक्ष्णे स्फुटे दक्षे निष्ठुरे निर्दयेऽपि च' इति रुद्रः । 'पटुर्दशे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीने छत्रालवणयोरपि ' ( इति मेदिनी ) ॥ वाच इति टान्ताः ॥ नीलकण्ठः शिवेऽपि च । नीलः कण्ठो यस्य । 'कालकण्ठस्तु दात्यूहे कलवि खजने। सितापाशे हरे पीतसारके नीलकण्ठवत्' इति विश्वः || पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥ कुष्यते । 'कुष निष्कर्षे' ( क्या०प० से ० ) । 'उषिकुषि-' ( उ० २।४ ) इति थन् । 'कोष्ठ: कुसूले चात्मीये मध्ये कुक्षे- गृहस्य च' (इति मेदिनी) ॥ निष्ठा निष्पत्तिनाशान्ताः निष्ठानम् । 'ठा गति निवृत्ती' ( भ्वा०प०अ०) । 'भात- चोपसर्गे' (३।३।१०६) इत्यङ् । 'निष्ठा निष्पत्तिनाशान्तया च्य/निर्वहणेषु च ' ( इति मेदिनी) ॥ १ - बहुनि प्रचुरे - इति मुकुटः | २- द्रौ कष्टपटू-इति स्वामिपीयूषौ ॥