पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

INTRODUCTION वितुदति मन्दामित्वं वितुन्नकम् (p. 208). Sürin, evidently following Svāmin says, xxxix वितुदति रोगान्नाशयतीति वितुन्नकम् | 'तुद व्यथने (p. 576 ) . Bhānujī points out the error in such a derivation (p. 363) : यत्तु वितुदति मन्दाग्निमिति स्वामी । तन्न । सकर्मकात् कर्तरि वर्तमाने तस्या- भावात् । On occasions, Sūrin's explanation is not quite happy; e.g. patadgrahah is said to be a vessel (p. 572) although it is more appropriate for a spittoon. Popular interpretations constitute a feature of Sürin's commentary: For example, Svāmin's interpretation of yathe- psitam is ईप्सितमनतिक्रम्य यथेप्सितम् (p. 212), while Bhānujī says, आप्तुमिष्टम् । सन् । क्तः । 'अव्ययं विभक्ति...' इत्यव्ययीभावः । (p. 371) Sarvānanda's explanation is similar to the one of Svāmin: ईप्सितस्यानतिक्रमो यथेप्सितम् । (III, p. 200 ) Sürin however has: आप्तुमिच्छा ईप्सा । अस्या अधिकं यथेप्सितम् | यस्य कस्यापि वस्तुनः इच्छाधिक्यो पेतस्य नाम । (p. 588 ) Similarly gosamkhyak, which is a synonym for gopah (cowherd), is explained by Sūrin as a person tending cattle, who not only counts the number of cows after their return from pasture, but tells the owner that all of them have safely reached the cowpen: गाः संचष्टे गोमिने तव गावः सुखेनागता इति गोसंख्यः । (p. 588)