पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अमरकोशः 2 नीलत्वात् K6, Pta. 5 वेति अम्भोऽनुवर्तते Pt2. [द्वितीयकाण्ड: 3 प्रशस्तानि J2, Pt2. 6F1 omits 2 pages. 10 'प्रबलि - 1 ' अश भक्षणे ' Kg. 4F1, K2, K5 add नाशयति. 7 Ja adds वर्षासमये. 8 विदुल्यते Pta. 9 Ke adds सेव्यते. चेट्टु' Pti, Pt2. 11 अम्भसि Kg. (पा.) पलाशे – वातपोथः । पलाशद्रुमनामानि । 'मोदुग’। ‘ब्रह्मवृक्षस्त्रि- पत्रकः । एते च ॥ अथ वेतसे—वञ्जुलाः। वेतसनामानि। ‘प्रब्बचेट्टु’ द्वौ परिव्याध – चाम्बुवेतसे । जलवेतसनामानि । 'नीरुप्रब्ब’ ।। २९-३० ।। सौभाजने शिग्रुतीक्ष्णगन्धकाक्षीबमोचकाः । रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥ (वि.) सौभाञ्जन इति – 'कटुत्वेन सुष्ठ मुखं भनक्तीति’ सौभाञ्जनः। ‘भञ्जो आमर्दने' । शोभामनक्तीति शोभाञ्जन इति वा पाठः । 'अञ्जु व्यक्तिम्रक्षणकान्ति- गतिषु' । शिनोति शमयति कफादीनिति शिशुः । 'शीञ् निशातने' । तेजयति कफा- दीनिति तीक्ष्णः । ‘ तिज निशातने ' । गन्धं करोतीति गन्धकः । तीक्ष्णो गन्धोऽस्यास्तीतिः तीक्ष्णगन्धक इति वा । मद्यादिवत् आक्षीबन्त्यनेनेति आक्षीबः' । 'क्षीबृ दे' | S 'तीक्ष्णगन्धमिति मोचकः । 'मुल मोक्षणे ' । शिनुनामानि | 'मुनगचेट्टु' ।। ३१ ।। 4 मन्दो न 1 तीव्रगन्धत्वेन Pta. 2 Ke adds भेदयतीति. 3 हन्ति K5, Kg. भवतीति अक्षीब: Kg. 5 मोचयति K5. 6 उग्रगन्धम् Ptg. (पा.) शोभाञ्जने – मोचकाः । शोभाञ्जननामानि | ‘मुनुग'। ‘शोभाञ्जने तीक्ष्णगन्धशिशुकाक्षीवमोचकाः' इति पाठादक्षीव: । सौभाञ्जन इति पाठान्तरम् || रक्तोऽसौ – स्यात् । रक्तशिग्रुनाम | 'येरमुनुग' || अनुक्तम् – 'अगस्त्ये झुकनासः स्यान्मार्जारो वङ्गसेनकः1’। अगस्त्यद्रुमनामानि । 'अगिशचेट्टु’॥ अरिष्टः फेनिलः 6 समौ | अरिष्ट्रवृक्षन|मनी | ‘कुकुडुचेट्टु’ ॥ ३१ ॥ । 1 वंगसेवक: B3; वङ्गसेनक इति मुद्रितवैजयन्त्याम् (पृ. ५८, श्लो. १५६). • बिल्वे शाण्डिल्यशैलूषो मालूरश्रीफलावपि । लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद् वटः ॥ ३२ ॥