पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxii AMARAKOŚA view has been criticized by other ancient commentators who try to establish that Amara was an orthodox Hindu. They interpret the first verse as a glorification of Lord Visnu and the sea. Neither Sürin nor Malli. refers to any suggestion of the Buddha in the verse. The former explains अस्य विष्णोः क्षयो निवासोऽक्षय: । (p. 1 ) and the latter has अनेन परब्रह्मशब्दब्रह्मणोरूपास्तिराचरिता । (p. 3) Bhānujī on the other hand emphatically denies any reference to the Buddha or to Jina. तन्न । जिन- स्वामी तु – 'जिनमनुस्मृत्य' इति स्मरणलक्षणं मङ्गलमाह वाचकपदस्यात्रादर्शनात् . . अमरकर्तुर्नैनत्वे प्रमाणाभावाच्च । In the Brahmavarga of the second Kānda he says: यूपाञं तर्म ... प्रयोगिणः । (pp. 461-2) प्रणीतः संस्कृतोऽनलः । समूह्यः परिचय्यापचय्यावग्नौ These details of the sacrifice could hardly be within the ken of a Buddhist. Minute details are furnished for the performance of the Srāddha ceremony, पर्येषणा परीष्टिश्च.. सनिस्त्वध्येषणा (p. 469) and of Vedādhyayana, पाठे ब्रह्माञ्जलिः . . (p. 472) स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा । सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् । (p. 477) There are again minute details such as अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मले कायम्± । (p. 478) 1 Ak., NSP ed., 1905, p. 2. 2 Incidentally, when Amara is obliged to change the metre for