पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ अमरकोशः [प्रथमकाण्डः पौर्णमासी माघी। सा यत्रास्ति स माघः । 'मृगशीर्षनक्षत्रयुक्ता 1 मार्गशीर्षी, सा यस्मिन्नस्ति स मार्गशीर्षः । शीतोष्णे सह्येतेऽत्र सहा: 11 | सान्तः । 'षह मर्षणे'। मृगशिरोनक्षत्रयुक्ता पौर्णमासी मार्गी, सा यत्रास्ति स मार्गः | आग्रहायणी यत्रास्ति स आग्रहायणिकः । 13 मार्गशीर्षनामानि ॥ १४ ॥ 9 "शिरो 1 Verse included in most of the MSS. 2 B2 adds समानं. 3 विषुर्भवति विषुवत् विषुवं च B2. विषु इति साम्येऽव्ययम् D1, K5. 5 A, T add मास:. 6K3, Ks add मासा:. 7 कथनीयं K1. A, B₁, T.. 10 W1 adds पौर्णमासी. K1, K3, W1 omit °शिर: 8 मघनक्षत्र A, B1, T, K1. 11 सहतेऽत्र सहा: A, T. 12 °शीर्ष B1; 13 D2, We add °मास'. (पा.) समरात्रिंदिवे –तत् । समं रात्रिंदिवं यस्मिन् तस्मिन् काले विषुवत् विषुवं च शब्दौ भवतः । समकालनामनी ॥ पुष्ययुक्ता–अपरे । पुष्ययुक्ता पौर्णमासी पौषी । पुष्ययुक्तपूर्णिमानाम | पौषस्तन्मासनाम ॥ अपरे एकादश चैवं माघाद्याः माघादिपदवाच्याः ॥ मार्गशीर्षे – च सः । मार्गशीर्षमासनामानि ॥ १४ ॥ 2 अस्मिन् A1. 3 A1 omits 1 A, adds रात्रिश्च दिवा च रात्रिंदिवम्. the verse पुष्ययुक्ता.. पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ।। १५ ।। स्यात् तपस्यः फाल्गुनिकः स्याचैत्रे चैत्रिको मधुः । (वि.) पौष इति - पौषी यत्रास्ति पौषः, तैषी यत्रास्ति तैषः । सहोऽस्यास्तीति सहस्य: । पौषमासनामनी ॥ स्नानादिना पापं तपत्यत्रेति तपाः । सान्तः । 'तप संतापे ' । मा न विद्यमानम् अघमस्मिन्निति माघः । माघी अत्रास्तीति वा । माघमास- नामनी || फाल्गुनी अत्रारतीति फाल्गुनः । फाल्गुनिकश्च । तपसि साधुः तपस्यः । फाल्गुनमासनामानि || 'चैत्री अत्रास्तीति चैत्रः । चैत्रिकञ्च' । मधुना पुष्परसेन योगान्मधुः । 'मधुर्वसन्तोऽत्रास्तीति वा मधुः | चैत्रमासनामानि ॥ १५ ॥ 1 सहसि साधु: U. D1, Ks ; तपति अस्मिन् B2. ·" चित्रा नक्षत्रयुक्ता पूर्णिमा B2. 2 पुष्यमास ° B1, D1, K5, W2. 4 अविद्यमानम् B1, U, W2. 7 चैत्रकश्च A. 3 तपः अस्त्यस्मिन्निति 5 फल्गुनीयुक्ता पूर्णिमा B2. 8 B₁ omits one line. (पा.) पौषे - द्वौ । पौषमासनामनी ॥ तपा माघे । माघमासनामनी ॥ अथ – फाल्गुनिकः | फाल्गुनमासनामनी ॥ स्यात् — मधुः । चैत्रमासनामानि ॥ १५ ॥