पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १९८ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 प्रियंवदा-( विचिन्त्य ) हला, मअणलेह से करोअदु । इमं देवप्पसादस्सावदेसेण सुमणोगोविदं करिअ से हत्थअं पावइस्सं । [ हला, मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि ]


भिर्विवर्णो बन्धनान्निःसार्यत इत्युक्तिः ( स ) लेशः । हरिणीवृत्तम् । मदनलेखस्तस्मै क्रियताम् । इमं मदनलेखं देवप्पसादस्सावदेसेण देवप्रसादस्यापदेशेन व्याजेन सुमनोगाोपितं पुष्पगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि । सुमनगोपितं कृत्वा देवप्रसादव्याजेन हस्तं प्रापयिष्यामीत्यन्वयः । विरहिण्याः स्वावस्थासूचको निवद्धो लेखो मदनलेख इत्युच्यते ।


वीप्सायाम् । यदा मुहृुन्तरय दोलाहन्तता तदा स्रस्तं भवतीर्थः ! भवेति स्वानुभवविषयतोक्तः। प्रतिसार्यत इति प्रतिकूलं प्रकोष्ठदुःखं नीयते । वर्तमानव्यपदेशेन सार्वकालिकप्रतिसरणमुक्तम् । अश्रुभिर्विवर्णिमणीकृत इत्यनेनाश्रुनामसात्त्विकभाव उक्तः । तदुक्तम्- ***जृंभाभयक्रोधसुखैरनिमिषेक्षणैः । वियोगरोगशोकादेर्जायतेऽजनधूमता !' इति अत्र वियोगजनिताश्रुपातः सात्त्विकभावाः निरूप्यन्ते। सत्त्वं चित्तं तत्र स्थितान्। स्थायिनो रत्यादीन्सञ्चारिणो निर्वेदादींद्याभिव्यंजयंतः सात्त्विका उच्यन्ते । यदाहुः " रजस्तमोभ्यामस्पृष्टं मनस्सत्त्वमिहोच्यते । निपुंतास्तेन तद्योगात्प्रभंतीहि सात्त्विकाः ॥" इति । सतश्चित्तस्य भावः परिणामः सत्त्वं सत्त्वशब्देन रत्यादिः शृंगारादिनिर्वेदादिश्चोऽच्यते। सर्वेषां चित्तपरिणामस्वरूपात् तेन निष्पन्नाः सात्त्विकाः ते च कृत्रिमाकृत्रिमभेदेन विविधाः । साक्षान्नायकादिगता अकृत्रिमाः नटादिगता कृत्रिमाः । नाट्यशास्त्रे सत्त्वशब्देनान्तःकरणपरिणाम उच्यते । यद्यपि तत्परिणामरूपस्य रत्यादिभावरससमुदायस्य स्तम्भन्विद्धादय कटाक्षादयश्च व्यंजकाः तथापि विक्षिप्तचित्तैरपि कटाक्षादयः कर्तुं शक्यन्ते । स्वेदायस्तु समाहितचित्तानामेव भवन्तीति नटादिभिरिपि समाहितचित्तैरेव तद्भावापत्त्या स्वेदादयोऽभिनेया इतेि । स्वेदादीनामेव सात्त्विकत्त्वम् । आंगिकवाचिकाहार्याणां विक्षिप्तचितैरप्यभिनेतुं शक्यत्वेन तेषामभिनयत्वमेव न सात्त्विकत्त्वमिति भावः । शुद्धान्तस्तु एकैव संबित् स्थापितां प्रतिपद्य सैव तदनुगुणव्यापारविशिष्टसंचारितां प्रतिपद्यते सैव वाह्यलिंगै: स्फुटाभूताः सात्त्विकतां प्रतिपद्यते । केचित्तु चित्तवृत्तीनां विलंबितत्वतब्रित्वादिभेदेन भेद इति वदन्ति। ते च ‘‘ स्तम्भप्रलयरोमांचाः स्वेदो वैवर्ण्यवेपथु.। अश्रु वैस्वर्यमिष्टौ सात्त्विकाः परिकीर्तिताः । ’ हलेत्यादि । सुकुमारः ग्नयासरहितः गूढप्रयोगः । मदनलेख इत्यादि


१ तं सुमणोगोविंदं कारिअ देवदापसदह्यपरेण तस्स रण्णो हत्थं पावइस्सम् ( तं सुमनोगोपितं कृत्वा देवताप्रसादव्यपदेशेन तस्य राज्ञो हस्तं प्रापयिष्यामि ) इति क्व० पु० पा० ।