पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ६० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।
राजा--अपि संनिहितोऽत्र कुलपतिः।
वैखानसः-इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय

अनिंयुज्य दैवमस्याः प्रतिकूलं शमयितुं मोम तीर्थ जातः ।

राजा---भवतु । तमेव द्रक्ष्यामि । आ वळू चिदेतभक्तिं मां

महर्षेः कयायिष्यति ।


भनjनमिथनेनात्यन्तविषयनैरपेक्ष्यम् । प्रतिहतवित्रा इत्यनेनस्य प्रता पातिशयः कियद्रक्षतीत्येनं प्रयार्थो हेतुः । क्रिया यागादि कर्म । आरम्भः शिक्षा देवतादिपूजनं संप्रधारणमर्थानां विचारचेष्टा च । अत एव बहू वचनम् । ‘ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १ इयमरः । सम्यगवलोक्य न वस्तुस्थित्या न (यः) श्रवणेन । अपि तु वयं सम्यग्दृश्यन्त संतोषकारेण्य इति भावः । ज्ञास्यसि न तु ज्ञातवन्न च जानसि | मंच ज्या तस्याः किणछिद्रे तदङ्को भूपा यस्मिन्सः । ॐ * ॐ भूषण लक्ष्मसु ’ इतेि हैंमः । अनेन तस्य सेवेव जगत्रासापसारणोश्चम उक्तः । भुजः कियद्रक्षतीत्यन्यसहायानपेक्षत्वं । एकमनेन तस्मिन्नपि पशन क्षत्वं ध्वनितम् । परिकरालेकाः नन्घुष्टार्थवदोषनिंरकरणेन तद्भा वरूपस्य पुष्टार्थविशेषणस्वस्य स्वीकरण गतीधात्परिकरस्य कथम हुंकारत्वमिति चेत् । सत्यम् । तादृगनकविशेषणनिबन्धे विच्छितिवि- शेषादलंकारत्वमस्यौररीकृतम् । अतः पूर्वार्ध एवायमलंधरे नोत्तरार्ध । वृत्यनुप्रासश्रुत्यनुप्रासी । किणांकेति पुनरुक्तवदाभासः । काव्यलिङ्गमाप । आर्या । अपि संनिहितोऽत्रेति । अपि प्रश्ने ।’ गर्हासमुच्चयप्रश्नशङ्क संभावनास्वपिः' इत्यमरः । पॅव्यक्तिशिष्यादिसाध्ये कर्मणि यदुहितर मित्युक्तिस्तयोरन्ययोरपि सवै शन्सळामित्युक्तिः, तयास्या सुनेर्ज अवितसर्वस्वस्वं मन्यते । गान्धर्मादिविवाहस्थानायासेन संपादनं च । अत एव वक्ष्यार्ति- ममाप्यस्या अनुरूपवरप्रदाने संकल्पः ’ इति ।


अपीत्यादि । अपीति प्रश्ने सन्निहितः मिलितः । अतिथिसत्काराय आगंतुळसरकारें कर्तुम् । सौमतथिं नाम सिद्धस्थानविशेषः । प्रतिकूल प्रतिबन्धकम् । अनुरूपधरवि थटकमिति यावत् । आत्मगतमित्यनेन सुवभाष्यमुकमित्यवगंतव्यम् । तदुक्तम्-साध्य धर्मापेक्षया वस्तु त्रिविधं भवति सर्वभ्राख्यं सर्वाश्रव्यं नियतव्यामीति । तत्र सर्वेश्राव्यं


१ संदिश्य ई० पू० १ २ एव इ० पा० ।