पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ५९ )
टीकाद्वयसमेतम्

रम्यास्तपोधनानां प्रतिहतविनः क्रियाः समवलोक्य ।
ज्ञास्यसि कयद्धों में रक्षति मवीकिणाङ्ग इति ॥ १३ ॥


आह-समिदाहरणायेति । ननु तद्यदृच्छिकमद मादश्यकं तत्यागेनेदमेव कर्तव्यमित्यत आह कुलपतेरिति । तेन तत्तत एव भविष्यति । अनेन स्त्रस्याप्रधान्यमुक्तम् } तल्लक्षणं पुराणे-‘ मुनीनां दशसहस्त्रं योऽन. दानादिपोषणात् । अध्यापयति विप्रर्षिरसैौ कुलपतिः स्मृतः । ’ इति । अनुमालिनीतीरम् । विभक्त्यर्थेऽव्ययीभावः मालिनीनदीतीरे । कार्य तिपातः कार्यव्यासङ्गः अतिथषु सञ्चरतिषेधः । “ पथ्यतिथिवसतिः स्वपतेर्देड् ' इति ढञ् ! सत्कारः पूजा ‘ वैखानसः-राजन्, समिदा हरण-' इत्यादिना सकारः इत्यन्तेन उल्लेख नाम नाट्यलंकार उपक्षिप्तः तळेक्षणम्-’ कार्यदर्शक उल्लेखः ’ इति । रम्या इति । वेदः बोचिताचरणवन रम्यपेन रम्यत्वम् । क्वचित् ‘ धम्यः ’ इति पाठः । धमनता धन्योः तेनेनोऽनृत्तिधन्यवादि राज्ञो ध्यज्यते । तपो


पपदेत्यादिना चतुर्थी fi | Aथतः नेता एष क्षत्रिये खलु प्रसिद्धौ कुलपतैः गोघ्रप्रवर्तकस्य अनुमालिनतरं मालिनीतीरे यस् आश्रम इत्यव्ययीभावसमासः अन्यकायतिपातः अन्यस्य कृत्यस्यातिक्रमः उल्लेखनमिति यावत् । न चेदित्यनेन यद्यपि कूरयन्तरमस्ति तथाप्य श्रमं प्रवेक्ष्यातिथिसत्कारे प्राह्य इति व्यतिरेकेण व्यज्यते । आश्रमप्रवेशे प्रयोजनमाह-अपि चेत्यादि । अपि च किंच आश्रमसंवैध्येव किंचि झुच्यत इत्यर्थः । तपोधनानां संयमश्चनानाम् अनेन तेषां कोपप्रसादयोः सद्यःफ़लअदत्वं व्यज्यते तेन च तपोधनवचनघने सर्वानर्थंकरी शपो भवेदिति भावः क्रियाः अनु- ष्ठानानि । कश्यः क्रियाः प्रतिहतचिन्नाः निर्चिनाः । अनेन यस्य राज्यमति तस्य राज्यपारे पालनसामर्थे नस्तीति व्यज्यते अत एवो नचिन्नाः इति । रम्याः निर्वेि नतयः कुत्रापि कर्मणि वैकन्याभावात्सुभगः पुण्यप्रद इत्यर्थः । समवलोक्य सम्य हुर्मुहुईझ अनेन यस्य परिपालनसामथुमति तस्य वैदिककर्मणि गुणदोषविचारं कर्तुं शाखापरिज्ञाने नस्तांति ‘वन्यते । मूडस्य कर्मागवैक्रयावै कल्यविषये समानबुद्धथा अनभ्यासे विषं शस्रम् ’ इति न्यायेन सम्यग्वलोकनम्यासत्त्वात् । नहि द्युम्यग वलोकनं चक्षुषेरुन्मीलनेन दर्शनं मैौवीकिणांक ज्याघातsिणनिलः अंकः समीपे चोत्संगे चिहे स्थानापराधथेः । " इति केशवः अनेन यस्य शत्रपरिज्ञानं तस्य शौर्य नास्त्र्ताति व्यज्यते । क्रिया ॐिप्रर्रमाणकम् । नेत्रप्रत्यक्षतरस्पृश्यस्थळमपीते यावत् । रक्षति राजव्यतिरिकपुरुपस्थं भुजः पुरोवर्तिने हस्ताविषयमैव रक्षति । राज्ञस्तु न तथेति व्यतिरेकः । हास्यसि पूर्वोक्तसमस्तगुणः त्वय्येवास्तीति शस्पीति यावत् ।